EPIGRAPHIA INDICA
TEXT.1
1 Svasti śrî-Tammusiddhâya tasmai yat-sainya-rêṇavaḥ [|*] Brahma-patma(dma)-
spṛiśaś=śaṅkê bhâvi-bhû-sṛishṭi-hêtavaḥ [|| 1*] Jayati vijayi-châpaḥ kshâḷit-
âśêsha-
2 pâpas=satata-madhura-lâpaḥ prâpta-vidyâ-kalâpaḥ [|*] vitata-vitaraṇ-âpaś=śatru-mâyâ-
durâpaḥ praśamita-kali-tâpas=Tammusiddhi-kshamâpaḥ [|| 2*] Udadhi-śaya[na]-
bhâjaḥ
3 [Pa]tma(dma)nâbhasya nâbhêḥ kim=api nikhila-hêtur=jjâtam=âścharya-patma(dma)m
[|*] yad=abhajad=api sṛishṭêḥ pûrvvam=êtasya dṛigbhyâm=mṛidu-kaṭhina-
mahôbhyâm=mîlan-ônmîlanâni [||] [3*] Tasmâd=â-
4 virabhûch=charâchara-ja[ga]n-nirmmâṇa-nirvvâhakas=tasy=ântaś=chira-vâsa-sambhṛita-rajô
vṛittis=sa Patmâ(dmâ)sanaḥ [|*] yêna Śrîpati-talpa-pannaga-phaṇâ-ratnêshṭha-
bimba-spṛiśâ srashṭâ-
5 rô bahavsa=sahâya-vidha[y]ê sampâdyamânâ iva || [4*] Marîchir=udagât=tasmâd=
uday-âdrêr=iv=âṁśumân [|*] tataḥ Kaśyapa êtasmât prakâśa iva nirggataḥ
[|| 5*] Tasmâj=jagat-tritaya-maṁga-
6 la-ratna-dîpaś=chhandas-tanus=timira-kânana-dâva-vahniḥ [|*] dik-kâlayûḥ kim=aparaṁ
vyavahâra-hêtuḥ kô=py=âvirâsa vasudhâdhipa-vaṁśa-kandaḥ [|| 6*] Tasmâd=idam
prathama-sambhṛita-râja-
7 śabdaḥ pûrṇṇô guṇair=akhila-nîti-patha-prayôktâ [|*] dêvô Manus=sapadi gôptum=
iv=âvatîrṇṇas=tan-maṇḍal-ântara-gataḥ purushaḥ purâṇaḥ [|| 7*] Ath=ânvayê
tasya
8 babhûva rakshita kshitêr=udâras=Sagarô narêśvaraḥ [|*] chakâra yas=sâgaram=
âtma-sambhavair=yya[śas]-sama[shṭ]êr=nnirapâyam=âśrayam [|| 8*] Bhagîrathas=tatra
babhûva divyâṁ Sarasvatîṁ yaḥ kshi-
9 tim=âninâya [|*] Vâlmîkivat(vad) bhânu-kulasya kîrttyai sampâdayitrîṁ[2] kavi-
kautukâni [||] [9*] Tad-anvayê Paṅktirathaḥ kramâd=abhût(bhûd) bhuj-âpadânêna
chirâya raksh[i]tâ [|*] adânavâ yêna kṛit=Âmarâva-
10 tî sa-dâna-vâ[ḥ*] svairam=iyañ=cha mêdinî [||] [10*] Tasmâd=utbha(dbha)vati sma
vikrama-dhanô Râm-âbhidhânô Harir=yyas=saṁkh[y*]ê vinihatya râkshasa-patiṁ
svar-ggarvva-sarvvaṁkasham [|*] dêvîṁ sv-
11âṁ śaśinaḥ kṛiśâm-iva kalâm=arkkam praviśy=ânalaṁ śuddhim prâpya
vinirggatâm punar=api svîkṛitya yâtaḥ purîm [||11*] Abhût sutas=tasya Kuś-
âbhidh[â*]nô râjñaḥ kara-sparśam=avâpya ya-
12 sya [|*] Kumudva[tî] sâ sarasaḥ prarûḍhâ vikasvar-âṁgî suchira[n=na]nanda ||
[12*] Babhûvur=ullâsiti(ta)-kîrtti-nirjjharâ Raghôḥ kulê=smin bahavaḥ
kshamâbhṛitaḥ [|*] divas-pṛithivyôr=api yair=nniyantṛi-
13 bhi[r=nni]raṁkuśô nîti-pathaḥ pravarttitaḥ [||] [13*] Tat-kulê Kalikâlô=bhût
Kâvêrî-tîra-kṛin=nṛipaḥ [|*] yat-kêḷi-yashṭi-tulitê Mêrau vyatikṛitâ diśaḥ || [14*]
Jâtô=sya va[ṁ]śê Madhurâ[ṁ] vijitya paśchâd=udañchan-Ma-
14 dhurântak-âkhyaḥ [|*] [ni]tânta-mukt-âbhataṇâḥ prachaṇḍaḥ Pâṇḍy-âṁganâḥ
prâg-iva yaś=chakâra || [15*] Jishṇur=Andhrêshu yaḥ kṛitvâ purîm Pottappi- saṁjñitâm [|*] tatas=tat-pûrvva-Chôḷ-âkhyaḥ prakhyâta-bhuja-vikramaḥ [|| 16*]
15 Tasmin kulê samudapadyata Vetta-nâmâ yaś=Śakra-chôdita-gatêr=aśanêḥ praharttâ
[|*] prâg=êva yady=udagam[i]shyad=ushatbu(dhu)dh-ârchchi[ḥ] paksha-kshayaḥ
kshitibhṛitâm=api n=âbhavishyat [||] [17*] Tad-va[ṁ]śê Siddhi-bhûpâlaḥ pâlayâm=â-
______________________________________
[1] From inked estampages supplied by Dr. Hultzsch.
[2] The syllable mpâ has been added below the line.
|