The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

Additions and Corrections

Images

Contents

Dr. Bhandarkar

J.F. Fleet

Prof. E. Hultzsch

Prof. F. Kielhorn

Prof. H. Luders

J. Ramayya

E. Senart

J. PH. Vogel

Index-By V. Venkayya

Appendix

List of Plates

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TEXT.1

1 Svasti śrî-Tammusiddhâya tasmai yat-sainya-rêṇavaḥ [|*] Brahma-patma(dma)- spṛiśaś=śaṅkê bhâvi-bhû-sṛishṭi-hêtavaḥ [|| 1*] Jayati vijayi-châpaḥ kshâḷit- âśêsha-
2 pâpas=satata-madhura-lâpaḥ prâpta-vidyâ-kalâpaḥ [|*] vitata-vitaraṇ-âpaś=śatru-mâyâ- durâpaḥ praśamita-kali-tâpas=Tammusiddhi-kshamâpaḥ [|| 2*] Udadhi-śaya[na]- bhâjaḥ
3 [Pa]tma(dma)nâbhasya nâbhêḥ kim=api nikhila-hêtur=jjâtam=âścharya-patma(dma)m [|*] yad=abhajad=api sṛishṭêḥ pûrvvam=êtasya dṛigbhyâm=mṛidu-kaṭhina- mahôbhyâm=mîlan-ônmîlanâni [||] [3*] Tasmâd=â-
4 virabhûch=charâchara-ja[ga]n-nirmmâṇa-nirvvâhakas=tasy=ântaś=chira-vâsa-sambhṛita-rajô vṛittis=sa Patmâ(dmâ)sanaḥ [|*] yêna Śrîpati-talpa-pannaga-phaṇâ-ratnêshṭha- bimba-spṛiśâ srashṭâ-
5 rô bahavsa=sahâya-vidha[y]ê sampâdyamânâ iva || [4*] Marîchir=udagât=tasmâd= uday-âdrêr=iv=âṁśumân [|*] tataḥ Kaśyapa êtasmât prakâśa iva nirggataḥ [|| 5*] Tasmâj=jagat-tritaya-maṁga-
6 la-ratna-dîpaś=chhandas-tanus=timira-kânana-dâva-vahniḥ [|*] dik-kâlayûḥ kim=aparaṁ vyavahâra-hêtuḥ kô=py=âvirâsa vasudhâdhipa-vaṁśa-kandaḥ [|| 6*] Tasmâd=idam prathama-sambhṛita-râja-
7 śabdaḥ pûrṇṇô guṇair=akhila-nîti-patha-prayôktâ [|*] dêvô Manus=sapadi gôptum= iv=âvatîrṇṇas=tan-maṇḍal-ântara-gataḥ purushaḥ purâṇaḥ [|| 7*] Ath=ânvayê tasya

t>

8 babhûva rakshita kshitêr=udâras=Sagarô narêśvaraḥ [|*] chakâra yas=sâgaram= âtma-sambhavair=yya[śas]-sama[shṭ]êr=nnirapâyam=âśrayam [|| 8*] Bhagîrathas=tatra babhûva divyâṁ Sarasvatîṁ yaḥ kshi-
9 tim=âninâya [|*] Vâlmîkivat(vad) bhânu-kulasya kîrttyai sampâdayitrîṁ[2] kavi- kautukâni [||] [9*] Tad-anvayê Paṅktirathaḥ kramâd=abhût(bhûd) bhuj-âpadânêna chirâya raksh[i]tâ [|*] adânavâ yêna kṛit=Âmarâva-
10 tî sa-dâna-vâ[ḥ*] svairam=iyañ=cha mêdinî [||] [10*] Tasmâd=utbha(dbha)vati sma vikrama-dhanô Râm-âbhidhânô Harir=yyas=saṁkh[y*]ê vinihatya râkshasa-patiṁ svar-ggarvva-sarvvaṁkasham [|*] dêvîṁ sv-
11âṁ śaśinaḥ kṛiśâm-iva kalâm=arkkam praviśy=ânalaṁ śuddhim prâpya vinirggatâm punar=api svîkṛitya yâtaḥ purîm [||11*] Abhût sutas=tasya Kuś- âbhidh[â*]nô râjñaḥ kara-sparśam=avâpya ya-
12 sya [|*] Kumudva[tî] sâ sarasaḥ prarûḍhâ vikasvar-âṁgî suchira[n=na]nanda || [12*] Babhûvur=ullâsiti(ta)-kîrtti-nirjjharâ Raghôḥ kulê=smin bahavaḥ kshamâbhṛitaḥ [|*] divas-pṛithivyôr=api yair=nniyantṛi-
13 bhi[r=nni]raṁkuśô nîti-pathaḥ pravarttitaḥ [||] [13*] Tat-kulê Kalikâlô=bhût Kâvêrî-tîra-kṛin=nṛipaḥ [|*] yat-kêḷi-yashṭi-tulitê Mêrau vyatikṛitâ diśaḥ || [14*] Jâtô=sya va[ṁ]śê Madhurâ[ṁ] vijitya paśchâd=udañchan-Ma-
14 dhurântak-
âkhyaḥ [|*] [ni]tânta-mukt-âbhataṇâḥ prachaṇḍaḥ Pâṇḍy-âṁganâḥ prâg-iva yaś=chakâra || [15*] Jishṇur=Andhrêshu yaḥ kṛitvâ purîm Pottappi- saṁjñitâm [|*] tatas=tat-pûrvva-Chôḷ-âkhyaḥ prakhyâta-bhuja-vikramaḥ [|| 16*]
15 Tasmin kulê samudapadyata Vetta-nâmâ yaś=Śakra-chôdita-gatêr=aśanêḥ praharttâ [|*] prâg=êva yady=udagam[i]shyad=ushatbu(dhu)dh-ârchchi[ḥ] paksha-kshayaḥ kshitibhṛitâm=api n=âbhavishyat [||] [17*] Tad-va[ṁ]śê Siddhi-bhûpâlaḥ pâlayâm=â-

______________________________________
[1] From inked estampages supplied by Dr. Hultzsch.
[2] The syllable mpâ has been added below the line.

Home Page