The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

AJMER STONE INSCRIPTION

7 pi va(ba)bhūva yaḥ strī bhagn-ārjunō=py=akṛita yō hitam=Arjunasya | yaḥ [Śē]sha-bhōga- vihita-sthitir=apy=aśēsha-bhōg-ōpabhōga-kṛid=avatv=akhilaṁ sa Śauriḥ || 9 || Vaktraṁ nābhi-sarōja-chāru-hasitaṁ yā pāṁchajany-ōjva(jjva)la-jyōtsnaṁ kaustubha-ratna-śōṇam= adharaṁ kēśān=vapur=mēchakān | śa[staṁ śā]ṁrga[1]-

8 dhanur=latā-kuṭilatāṁ dhattē=nukarttuṁ bhruvōr=dvaṁdvaṁ Dānava-sūdanasya dayi[t]ā dēvī śriyē vō=stu sā || 10 || Virōchan-ēṁdīvaramitra-lōchanāṁ sarōja-hastāṁ kanak-ōjva- (jjva)l-āṁśukāṁ(kāṁ) | vi(bi)bharti Lakshmīm=iva yaḥ prabhus=tanuṁ sa Vāsudēvō duritāni haṁtu vaḥ || 11 || Udvarttana-pratinipāta-[vaśā]- |[2]

9 t=payōdhu dvēdhā-vidīrṇṇa-salilē jala-śāyinā yaḥ | svasy=aiva mūrtti[r=a]parā hata- yōga-nidram=ālōkitō vijayatē sa Murāri-mīnaḥ || 12 || Yasya trasadbhir=avanīdhara-tāḍa- nēbhyō yādō-gaṇair=udara-pāda-talē nilīnaiḥ | pīyūsha-maṁthana-vipan=niratīryat=āv- dhau(bdhau) Kūrm-ātma- |[2]

10 kaḥ sa Harir=astu vibhūtayē vaḥ || 13 || Sūry-ādhishṭhita-dakshiṇ-ākshi-kira[ṇai]ḥ saṁvartta- vāty-ōlvaṇaiḥ saṁśōshaṁ mukha-mārutaiś=cha sutarām=ēk-ārṇṇavē gachchhati | pṛithvīṁ phēna-kṛit-āspadām=iva dadhad=daṁshṭr-āṁśu-liptāṁ Hariḥ kōl-ātmā vitaratv=a-pūrṇṇa- salila-krīḍā-spṛihō vaḥ śivaṁ(vam) || 14 [ || *]

11 Vishṇōr=ddhārayataḥ sadā-kavachita-skaṁdhāṁ nṛisiṁh-ārddhatāṁ dēyāsuḥ [ka]rapatra- yaṁtra-niśitāḥ śaśvat=sukhaṁ vō nakhāḥ | yair=vakshaḥ-khanatā Hiraṇyakasi(ś)pōr= dēvēna datta-śriyām=utkhātaḥ su-chir-ōtthitō hṛidi mahān=duḥkha-drumō nākināṁ(nām) || 15 || Yāchñāṁ chētasi matsarād=vi-

>

12 rahitasy=ēva śriyā vi(bi)bhrataḥ pratyaṁgaṁ laghutāṁ cha Vāmana-harēḥ pāda-dvayaṁ pātu vaḥ | hastānāṁ vividh-āyudha-pramathit-āmartya-dvishām=īrshayā nūnaṁ yēna rasātalaṁ pragamitō vikramya Vairōchanaḥ || 16 || Tri-bhuvana-guru-śishyaś=chāpa-vēdē manīshī niśita-paraśu-lūn-āśēsha-rā-

13 janya-vaṁśaḥ | jayati muni-sama-jyā-rajyad-ātmā Sahasrārjuna-bhu[ja]-[vana]-shaṁ(khaṁ)ḍ- āṁgāra-kṛij-Jāmadagnyaḥ || 17 || Mayy=āsva(śva)sya tay=ēdam=arpitam=iti prahv-ā(bhv-ā)- tmanā Jānakī-chūḍā-ratnam=upāhitaṁ charaṇayōr=mūlē Marut-sūnunā | gṛihṇan=sa- praṇayaṁ sa-sāṁdra-karuṇaṁ s-āvṛitti sa-pratyayaṁ ||[3]

14 s-ōtsāhaṁ sa-va(ba)hu-trapaṁ vijayatē dēvō Daśāsy-āṁta-kṛit || 18 || Śr[āvair=dhā]tu- ras-āktam=udyad-upal-āsaṁg-āsṛig-āśaṁkayā hā kiṁ jātam=iti pramṛijya paritaḥ sva- sv-ōttarīy-āṁchalaiḥ | yaṁ rōm-āṁchitam=a-kshat-āṁgam=api cha vyālōkya gōpyō madā valgaṁti sma sa-hēlam=uddhṛi- |[2]

15 ta-giriḥ Kṛishṇaḥ sa pushṇātu vaḥ || 19 || Vēda-kriy-āṁvu(bu)-rahitaṁ [ka][ruṇā*]-tṛiṇ-augha- chchhann-ānanaṁ Sugata-darśana-nimnakūpaṁ(pam) | pātāya yaḥ kali-yug-aika-suhṛich= chakāra lōkasya Vu(Bu)ddha iti rakshatu vaḥ sa Vishṇuḥ || 20 || Tārksh-ārōhaṇa-niḥspṛihasya turagēn=ōḍhas[y]a [va(ba)rha]m=vi(rhaṁ vi)- ||[3]

16 nā kālō yasya karē sthitaḥ kali-samuchchhēdaṁ karishyaty=asiḥ [| gō-saṁ]yukta-vṛishāṁ- (shaṁ) vidhāsyati kṛitaṁ sṛishṭvā prakṛishṭaṁ yugaṁ Mlēchchhānām=avasāna-kṛit=sa bhagavān=Kalkī Hariḥ pātu vaḥ || 21 || Śubh-ākhyānaṁ ghōr-āhava-ghaṭita-bhīmaṁ śakuninā pradhānēn=ōpētaṁ vijayi-bhuja- |[2]

_________________________________________________

[1] Better read śārṅga.
[2] The daṇḍa is unnecessary.
[3] The two daṇḍas are superfluous.

Home Page

>
>