|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
AJMER STONE INSCRIPTION
7 pi va(ba)bhūva yaḥ strī bhagn-ārjunō=py=akṛita yō hitam=Arjunasya | yaḥ [Śē]sha-bhōga-
vihita-sthitir=apy=aśēsha-bhōg-ōpabhōga-kṛid=avatv=akhilaṁ sa Śauriḥ || 9 || Vaktraṁ
nābhi-sarōja-chāru-hasitaṁ yā pāṁchajany-ōjva(jjva)la-jyōtsnaṁ kaustubha-ratna-śōṇam=
adharaṁ kēśān=vapur=mēchakān | śa[staṁ śā]ṁrga[1]-
8 dhanur=latā-kuṭilatāṁ dhattē=nukarttuṁ bhruvōr=dvaṁdvaṁ Dānava-sūdanasya dayi[t]ā
dēvī śriyē vō=stu sā || 10 || Virōchan-ēṁdīvaramitra-lōchanāṁ sarōja-hastāṁ kanak-ōjva-
(jjva)l-āṁśukāṁ(kāṁ) | vi(bi)bharti Lakshmīm=iva yaḥ prabhus=tanuṁ sa Vāsudēvō
duritāni haṁtu vaḥ || 11 || Udvarttana-pratinipāta-[vaśā]- |[2]
9 t=payōdhu dvēdhā-vidīrṇṇa-salilē jala-śāyinā yaḥ | svasy=aiva mūrtti[r=a]parā hata-
yōga-nidram=ālōkitō vijayatē sa Murāri-mīnaḥ || 12 || Yasya trasadbhir=avanīdhara-tāḍa-
nēbhyō yādō-gaṇair=udara-pāda-talē nilīnaiḥ | pīyūsha-maṁthana-vipan=niratīryat=āv-
dhau(bdhau) Kūrm-ātma- |[2]
10 kaḥ sa Harir=astu vibhūtayē vaḥ || 13 || Sūry-ādhishṭhita-dakshiṇ-ākshi-kira[ṇai]ḥ saṁvartta-
vāty-ōlvaṇaiḥ saṁśōshaṁ mukha-mārutaiś=cha sutarām=ēk-ārṇṇavē gachchhati | pṛithvīṁ
phēna-kṛit-āspadām=iva dadhad=daṁshṭr-āṁśu-liptāṁ Hariḥ kōl-ātmā vitaratv=a-pūrṇṇa-
salila-krīḍā-spṛihō vaḥ śivaṁ(vam) || 14 [ || *]
11 Vishṇōr=ddhārayataḥ sadā-kavachita-skaṁdhāṁ nṛisiṁh-ārddhatāṁ dēyāsuḥ [ka]rapatra-
yaṁtra-niśitāḥ śaśvat=sukhaṁ vō nakhāḥ | yair=vakshaḥ-khanatā Hiraṇyakasi(ś)pōr=
dēvēna datta-śriyām=utkhātaḥ su-chir-ōtthitō hṛidi mahān=duḥkha-drumō nākināṁ(nām)
|| 15 || Yāchñāṁ chētasi matsarād=vi-
12 rahitasy=ēva śriyā vi(bi)bhrataḥ pratyaṁgaṁ laghutāṁ cha Vāmana-harēḥ pāda-dvayaṁ
pātu vaḥ | hastānāṁ vividh-āyudha-pramathit-āmartya-dvishām=īrshayā nūnaṁ yēna
rasātalaṁ pragamitō vikramya Vairōchanaḥ || 16 || Tri-bhuvana-guru-śishyaś=chāpa-vēdē
manīshī niśita-paraśu-lūn-āśēsha-rā-
13 janya-vaṁśaḥ | jayati muni-sama-jyā-rajyad-ātmā Sahasrārjuna-bhu[ja]-[vana]-shaṁ(khaṁ)ḍ-
āṁgāra-kṛij-Jāmadagnyaḥ || 17 || Mayy=āsva(śva)sya tay=ēdam=arpitam=iti prahv-ā(bhv-ā)-
tmanā Jānakī-chūḍā-ratnam=upāhitaṁ charaṇayōr=mūlē Marut-sūnunā | gṛihṇan=sa-
praṇayaṁ sa-sāṁdra-karuṇaṁ s-āvṛitti sa-pratyayaṁ ||[3]
14 s-ōtsāhaṁ sa-va(ba)hu-trapaṁ vijayatē dēvō Daśāsy-āṁta-kṛit || 18 || Śr[āvair=dhā]tu-
ras-āktam=udyad-upal-āsaṁg-āsṛig-āśaṁkayā hā kiṁ jātam=iti pramṛijya paritaḥ sva-
sv-ōttarīy-āṁchalaiḥ | yaṁ rōm-āṁchitam=a-kshat-āṁgam=api cha vyālōkya gōpyō madā
valgaṁti sma sa-hēlam=uddhṛi- |[2]
15 ta-giriḥ Kṛishṇaḥ sa pushṇātu vaḥ || 19 || Vēda-kriy-āṁvu(bu)-rahitaṁ [ka][ruṇā*]-tṛiṇ-augha-
chchhann-ānanaṁ Sugata-darśana-nimnakūpaṁ(pam) | pātāya yaḥ kali-yug-aika-suhṛich=
chakāra lōkasya Vu(Bu)ddha iti rakshatu vaḥ sa Vishṇuḥ || 20 || Tārksh-ārōhaṇa-niḥspṛihasya
turagēn=ōḍhas[y]a [va(ba)rha]m=vi(rhaṁ vi)- ||[3]
16 nā kālō yasya karē sthitaḥ kali-samuchchhēdaṁ karishyaty=asiḥ [| gō-saṁ]yukta-vṛishāṁ-
(shaṁ) vidhāsyati kṛitaṁ sṛishṭvā prakṛishṭaṁ yugaṁ Mlēchchhānām=avasāna-kṛit=sa
bhagavān=Kalkī Hariḥ pātu vaḥ || 21 || Śubh-ākhyānaṁ ghōr-āhava-ghaṭita-bhīmaṁ
śakuninā pradhānēn=ōpētaṁ vijayi-bhuja- |[2]
_________________________________________________
[1] Better read śārṅga.
[2] The daṇḍa is unnecessary.
[3] The two daṇḍas are superfluous.
|
\D7
|