|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
17 niḥpī(nishpī)ḍita-vṛishaṁ(sham) | kram-ōdgachchhad-Gaṁgā-pṛithuka-mahanīyaṁ Mura-
ripōḥ sva-rūpaṁ saṁpattyai bhavatu bhavatāṁ Bhāratam=iva || 22 || Pātu vō daitya-
patibhir=mahā-sēnair=a-pīḍitaḥ | Harir=Indra-Hara-Vra(Bra)hma-Mahāsēnair=ap=īḍitaḥ
|| 23 || Vishṇōḥ pūrita-[pāṁcha]janya-kuhara- ||[1]
18 prōdbhūta-maṁdr-āravais=talp=āhi-śvasit-ānilaiḥ prachalatāṁ [nā]bhī-sarōjē gatē | tra-
stēn=Āvja(bja)bhuvā tṛitīya-savanēn=āmnāya-pāṭhē kṛitē prāg-udvu(dhu)ddha-payō-
dhijā-dhṛita-padō bhūtyai pravō(bō)dhō=stu vaḥ || 24 || Padmā-yuktaḥ sa-padmō=pi vṛishaḥ=
āpi vṛish[āya] yaḥ | hat-ārir=ari-
19 saṁpannō=py=astu vaḥ śrēyasē Hariḥ || 25 || Sēvitaḥ sura-ga[ṇai]ḥ sa-suparṇṇaś=chhāyay=
āti-ghanayā ramaṇīyaḥ | sthāsnutāṁ dadhad=alaṁkṛita-kāmaḥ kalpa-vṛiksha iva pātu
Harir=vaḥ || 26 || A-bhārō=yaṁ nūnaṁ yadi janita-khēdō=si tad=a[mu]ṁ [tya]ja tvad-
viśrāṁtyai kshaṇam=a- |[2]
20 pi vahāmō vayam=amī(m=imam) | Harir=jāt-āścharyaiḥ kṛita-nuti[bhir=ā]rttaiḥ pramuditair=
hasann=uktō gōpair=iti jayati chitraṅ=giri-varaṁ(ram) || 27 || Anārataṁ yō danujēṁdra
yōshid-vilōchan-ārdrīkaraṇāya nūnaṁ(nam) | vi(bi)bhartti dhār-āṁvu(bu) Ha[rēḥ]
karasthō lunātu duḥkhāni |[2]
21 sa naṁdakō vaḥ ||28 || Na nava-jalada-śyāmaṁ yad=yan=na k[au]stubha-śōbhitaṁ na jaladhi-
sutā-sōtkaṁṭhaṁ yan=na yad=Garuḍa-dhvajaṁ(jam) | na yad =ari(si)-gadā-śaṁkh-āṁ-
bhōjair=niruddha-karaṁ Harēr=jayati gaditaṁ tad=Vēdāntaiḥ pravō(bō)dhamayaṁ vapuḥ
||29|| Daityān=nighnann=anu-Va(Ba)dari- |[2]
22 k-āraṇya-kuṁjaṁ tapasyan=Śrī-saṁślēsh-ōtsavam=anubhavan=pālayan=vishṭapāni | tat=tat=
kiṁchit-samam=atiśay-ōchchhṛiṁkhalas=tēna tēna vyātanvānō jayati vapushā viśva-
vaṁdyō Mukuṁdaḥ || 30 || Vā(Bā)hur=vidhattāṁ bhavatāṁ śriyaṁ sa [Kaṁ]sa-
dvishaḥ Kēśi-[ra]da-vraṇ-āṁkaḥ | vīchī- ||[1]
23 vichitrasya dinēśa-putrī-pūrasya dūraṁ jayati śriyaṁ yaḥ || [3]1 || Niḥkrā(Nishkrā)mat-
Kamalā-mukh-ēṁdu-nipatan-nētrasya gātrē Harēr=udbhinnāḥ saha manmathēna bhavataḥ
pāṁtu śram-āṁbhaḥ-kaṇāḥ | maṁtha-kshōṇidhar-āhati-vyatikarād=uttāya pāthōni-
dhēr=lagnānāṁ vima- |[2]
24 la-tvishāṁ dadhati yē muktā-maṇīnāṁ bhramaṁ(mam) || 32 || Kaṁdō v=ā[ma]ra-pādapasya
kumud[ā]d=aṁbhōja-bhājaṁ śriyaṁ nirmmātuṁ pratibhūr=mṛigāṁka-mukurasy=
āṁbhōda-kāl-ānilaḥ | tārā-pārada-viprushāṁ huta[vahaḥ] kōkī-rata-prakriyā-sākshī
dakshiṇam=ī- ||[1]
25 kshaṇaṁ Mura-ripōr-dēvō Raviḥ pātu vaḥ || 33 || Tasmāt=sa[mā]laṁva(ba)na-daṁḍa-yōni-
[r=abh]ūj=janasya skhalataḥ sva-mārggē(rggāt) | vaṁśaḥ sad=aiv=ōḍha-rasō nṛipāṇām=
anudgat-ainō-ghuṇa-kīṭa-raṁdhraḥ || 34 || Samutthitō=rkād=anaraṇya-yōnir=utpanna-
punnāga-kadaṁ- |[2]
26 va(ba)-śākhaḥ | āścharyam=aṁtaḥ-prasarat-kuśō=yaṁ vaṁśō=rthināṁ śrīphalatāṁ prayāti
|| 35 || Ādhi-vyādhi-kuvṛitta-durggati-parityakta-prajās=tatra tē sapta-dvīpa-bhujō nṛipāḥ
samabhavann=Ikshvāku-Rām-ādayaḥ | yēshāṁ durjaya-dānavēṁdra-jayin[āṁ] tair=Iṁ-
dra-mu- ||[1]
27 khyair=makhēshv=āhūtair=upayāchitēshv=iva puroḍāsēna tṛi[ptaiḥ] suraiḥ || 36 || Tasminn=
ath=āri-vijayēna virājamānō rāj=ānuraṁjita-janō=jani Chāhamāhaḥ | saṁpūrṇṇaś=chaṁdra
iva chaṁdrikayā triyāmāṁ kīrtty=ōjva(jjva)latvam=anayad=bhuvana-trayīṁ yaḥ || [37*|]
_________________________________________________
[1] The two daṇḍas are superfluous.
[2] The daṇḍa is unnecessary.
|
\D7
|