The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

17 niḥpī(nishpī)ḍita-vṛishaṁ(sham) | kram-ōdgachchhad-Gaṁgā-pṛithuka-mahanīyaṁ Mura- ripōḥ sva-rūpaṁ saṁpattyai bhavatu bhavatāṁ Bhāratam=iva || 22 || Pātu vō daitya- patibhir=mahā-sēnair=a-pīḍitaḥ | Harir=Indra-Hara-Vra(Bra)hma-Mahāsēnair=ap=īḍitaḥ || 23 || Vishṇōḥ pūrita-[pāṁcha]janya-kuhara- ||[1]

18 prōdbhūta-maṁdr-āravais=talp=āhi-śvasit-ānilaiḥ prachalatāṁ [nā]bhī-sarōjē gatē | tra- stēn=Āvja(bja)bhuvā tṛitīya-savanēn=āmnāya-pāṭhē kṛitē prāg-udvu(dhu)ddha-payō- dhijā-dhṛita-padō bhūtyai pravō(bō)dhō=stu vaḥ || 24 || Padmā-yuktaḥ sa-padmō=pi vṛishaḥ= āpi vṛish[āya] yaḥ | hat-ārir=ari-

19 saṁpannō=py=astu vaḥ śrēyasē Hariḥ || 25 || Sēvitaḥ sura-ga[ṇai]ḥ sa-suparṇṇaś=chhāyay= āti-ghanayā ramaṇīyaḥ | sthāsnutāṁ dadhad=alaṁkṛita-kāmaḥ kalpa-vṛiksha iva pātu Harir=vaḥ || 26 || A-bhārō=yaṁ nūnaṁ yadi janita-khēdō=si tad=a[mu]ṁ [tya]ja tvad- viśrāṁtyai kshaṇam=a- |[2]

20 pi vahāmō vayam=amī(m=imam) | Harir=jāt-āścharyaiḥ kṛita-nuti[bhir=ā]rttaiḥ pramuditair= hasann=uktō gōpair=iti jayati chitraṅ=giri-varaṁ(ram) || 27 || Anārataṁ yō danujēṁdra yōshid-vilōchan-ārdrīkaraṇāya nūnaṁ(nam) | vi(bi)bhartti dhār-āṁvu(bu) Ha[rēḥ] karasthō lunātu duḥkhāni |[2]

21 sa naṁdakō vaḥ ||28 || Na nava-jalada-śyāmaṁ yad=yan=na k[au]stubha-śōbhitaṁ na jaladhi- sutā-sōtkaṁṭhaṁ yan=na yad=Garuḍa-dhvajaṁ(jam) | na yad =ari(si)-gadā-śaṁkh-āṁ- bhōjair=niruddha-karaṁ Harēr=jayati gaditaṁ tad=Vēdāntaiḥ pravō(bō)dhamayaṁ vapuḥ ||29|| Daityān=nighnann=anu-Va(Ba)dari- |[2]

>

22 k-āraṇya-kuṁjaṁ tapasyan=Śrī-saṁślēsh-ōtsavam=anubhavan=pālayan=vishṭapāni | tat=tat= kiṁchit-samam=atiśay-ōchchhṛiṁkhalas=tēna tēna vyātanvānō jayati vapushā viśva- vaṁdyō Mukuṁdaḥ || 30 || Vā(Bā)hur=vidhattāṁ bhavatāṁ śriyaṁ sa [Kaṁ]sa- dvishaḥ Kēśi-[ra]da-vraṇ-āṁkaḥ | vīchī- ||[1]

23 vichitrasya dinēśa-putrī-pūrasya dūraṁ jayati śriyaṁ yaḥ || [3]1 || Niḥkrā(Nishkrā)mat- Kamalā-mukh-ēṁdu-nipatan-nētrasya gātrē Harēr=udbhinnāḥ saha manmathēna bhavataḥ pāṁtu śram-āṁbhaḥ-kaṇāḥ | maṁtha-kshōṇidhar-āhati-vyatikarād=uttāya pāthōni- dhēr=lagnānāṁ vima- |[2]

24 la-tvishāṁ dadhati yē muktā-maṇīnāṁ bhramaṁ(mam) || 32 || Kaṁdō v=ā[ma]ra-pādapasya kumud[ā]d=aṁbhōja-bhājaṁ śriyaṁ nirmmātuṁ pratibhūr=mṛigāṁka-mukurasy= āṁbhōda-kāl-ānilaḥ | tārā-pārada-viprushāṁ huta[vahaḥ] kōkī-rata-prakriyā-sākshī dakshiṇam=ī- ||[1]

25 kshaṇaṁ Mura-ripōr-dēvō Raviḥ pātu vaḥ || 33 || Tasmāt=sa[mā]laṁva(ba)na-daṁḍa-yōni- [r=abh]ūj=janasya skhalataḥ sva-mārggē(rggāt) | vaṁśaḥ sad=aiv=ōḍha-rasō nṛipāṇām= anudgat-ainō-ghuṇa-kīṭa-raṁdhraḥ || 34 || Samutthitō=rkād=anaraṇya-yōnir=utpanna- punnāga-kadaṁ- |[2]

26 va(ba)-śākhaḥ | āścharyam=aṁtaḥ-prasarat-kuśō=yaṁ vaṁśō=rthināṁ śrīphalatāṁ prayāti || 35 || Ādhi-vyādhi-kuvṛitta-durggati-parityakta-prajās=tatra tē sapta-dvīpa-bhujō nṛipāḥ samabhavann=Ikshvāku-Rām-ādayaḥ | yēshāṁ durjaya-dānavēṁdra-jayin[āṁ] tair=Iṁ- dra-mu- ||[1]

27 khyair=makhēshv=āhūtair=upayāchitēshv=iva puroḍāsēna tṛi[ptaiḥ] suraiḥ || 36 || Tasminn= ath=āri-vijayēna virājamānō rāj=ānuraṁjita-janō=jani Chāhamāhaḥ | saṁpūrṇṇaś=chaṁdra iva chaṁdrikayā triyāmāṁ kīrtty=ōjva(jjva)latvam=anayad=bhuvana-trayīṁ yaḥ || [37*|]

_________________________________________________

[1] The two daṇḍas are superfluous.
[2] The daṇḍa is unnecessary.

Home Page

>
>