The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TWO GRANTS FROM DASPALLA

TEXT[1]

[Metres : Verse 1 Sragdharā ; vv. 2, 4-10 Śārdūlavikrīḍita ; v. 3 Mālinī ; vv. 11-13, 16 Anushṭubh ; v. 14 Śālinī ; v. 15 Pushpitāgrā.]

Obverse

1 Siddham[2] [||*] Svasti prōttuṅga-mādyat-kari-karaṭa-taṭa-prasravad-dāna-tōyaiḥ saṁsikta- prājya-mārgād=ghana-samaya-
2 vaśa-prāpta-vṛipṭi(shṭi)-prachārāt | viprāṇā[ṁ] vēda-śāstra-dhvani-janita-sukhāt=sarvva- lakshmī[ṁ*] davā(dhā)nād=ratnaṁ(tna)-prākāra-bhi-
3 tti-prachura-Jayapurāt=sārthakāt=sarvvad=aiva || [1*] Āsīn=Nanda-kul-ōdbhavaḥ kshititala- khyātō visu(śu)ddh-ānvayō bhūpālair=nata-pāda-
4 padma-yugalaḥ sat-kīrtti-lakshmyā vṛitaḥ | vā(bā)hvōr=vvikrama-lavdha(bdha)-śuddha-vi- bhavō vidyā-vinītō mahān=rājā rājita-lōka ē-
5 va hi Jayānandō jan-ānanda-kṛit || [2*] Sakala-guṇa-nidhānaḥ khyātaḥ(ta)-saum-ō(my-ō)- nnatō=yaṁ para-hita-nirat-ātmā lōka-mā-
>
6 [r]g-ānuvarttī | vigata-Kali-kalaṅkaḥ[3] tasya sūnuḥ prasiddhaḥ kshitipani(ti)r=atulō=bhūch[4]= chhēp-Parānanda-nāmā || 3*] Atyant-ō-
7 nta(nna)ta-śatru-paksha-timira-pradhvaṁsakṛin=nirmmalaḥ sa[r]vv-āsā(śā)-paripūraṇ-aika- chaturaḥ saṁtyakta-dōsh-āśrayaḥ | tasy=[ā]-
8 bhūt=tanayaḥ prasiddha-mahimā mitr-ōdayō bhāsurō bhūbhṛid=bhānur=iv=āpa[raḥ] praka- ṭitaḥ srīmāra[5]-Vivānandaka-
9 ḥ || [4*] Sūnus=tasya nirasta-śatrunikaras=tējō-nidhānaḥ sadā lakshmyā lakshaṇa-lakshita- [ḥ*] kshitibhujām=agrēsaraḥ
10 sundaraḥ | jātaḥ sachcharitō vinīta-nipuṇō bhūpāla-chūḍāmaṇir=Dēvānanda-nṛipō=ti-su(śu)- ddha-mati-
11 māna(mān) khyātaḥ kshamā-maṇḍale || [5*] Sa[rvva]-prāṇabhṛitām=abhīshṭa-vishayē chin- tāmaṇiḥ sarvadā nītau
12 Śakra-guruḥ prajāsu nṛipatir=Vēṇuḥ[6] suputrō mahān | pratvyā(tyā)y-ārjana-saṁchayē cha Dhanadaḥ sad-vikra-
13 mē Sūdrakaḥ[7] tasmād=ēva Vilāsatuṅga-narapō=py=ēkō=py=anēkaḥ stha(sthi)taḥ || [6*] Mādyatkuñjara-pīna-ku-
14 mbha-dalana-prāpta-pratāp-ōdayaḥ kshmāpāl-ānani(ta)-mauli-ratna-nikara-pradyōtit-āṅghri- dvayaḥ | tyāgai-

_________________________________________________

[1] From the original plate.
[2] Expressed by a symbol.
[3] Read kalaṅkas=tasya.
[4] Read ºbhūch=chhrī-Parāº.
[5] Read śrīmāñ-Chhivāº.
[6] Read nṛipatir=Vainyaḥ.
[7] Read Śūdrakas=tasmāº.

Home Page

>
>