|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
TWO GRANTS FROM DASPALLA
15 r=nyakkṛita-Karṇṇa-varṇṇana-kathaḥ śrīmāṅ=ku(n=ku)l-ālaṅka(ṅkṛi)tō Dēvānanda-nṛipō=
ti-sundara-vapus=tasy=ātumajō=bhūn=mahān
16 || [7*] Bhūbhṛit-paksha-samasta-rakshaṇa-parō gāmbhīrya-lavdh-ā(bdh-ā)spadō bhī(bhā)svad-
ratna-vi[tā]ma(na)-satva(ttva)-nilayō Lakshmī-sudha-sarṁ-
17 bhavaḥ | tulyō=ya[ṁ] jaladhēr=manōhara-mahā-matt-ēbha-vāji-pradō Dēvānanda-narēsva-
(śva)rō=[ti*]vimalaḥ svachchh-āsa(śa)yō
18 h=aiva saḥ || 8*] Nānā-ratna-parīkshaṇē kila manāk-trāsa-kramō dṛiśyatē varṇṇānām=iha
lōpa ēva kathitaḥ sā(śā)-
19 strē cha savd-āsrayō[1] ni[ḥ*]svatva[ṁ] muni-puṅgavēshu niyataṁ n=ānyatra saṁbhāvyatē
tasmina (smin) bhūbhuji pā[rtthi]v-ēndē(ndu)-Pṛi-
Reverse
20 thuvat=saṁ[sēvamā]nē sadā [9*] Prālēy-āchala-kānta-kānti-vilasat-kunda-prabhā-spardd-
hinā bhāsvat-pūrṇṇa-śaran-mṛigāṅka-ruchinā
21 nitya[ṁ] manōhāriṇāy | asy=ōchchair=ddhavalīkṛitaṁ tri-bhuvanaṁ sō(śō)bhā-yasō(śō)-rāsi-
(śi)nā Dēvānanda-nṛipa[s*]=trilōka-vijayī jīyā-
22 ch=chiraṁ sarvadā || [10*] Jājvalyamāna-pratāp-ānala-pulshṭ-ārāti-chākra(ru)-mūrtti[ḥ*]
sapta-samudra-sa[ṁ*]bhrānta-kīrttir=yath-ōchita-sthā[n]-āvasthāpi-
23 ta-varṇṇa-chatushṭayaḥ saṁpūrit-āsē(śē)sha-praṇayijana-manōrathaḥ sarva-sajjana-
jan-ānanda-dāyī rakt-āmva(mba)ra-pramaṇḍita-ka-
24 ladhauta-ḍōllikā-chāmara-pralamvi-(mbi)ta-prāntadēśa-vinyasta-mayūra-cha[ndr]ikā-nikara-
śi-(si)ta-chachhatr-āvabhāsamāna[ḥ*] sitadhātu-
25 maya-gōdhā-si(śi)kharīkṛita-lōchan-āmva(mba)ra-dhvaja[ḥ*] mahā-ma(mā)hēsva(śva)ra[ḥ*]
mātā-pitri─pā[d-ā*]nudhyāta[ḥ*] samadhigata-pañchamahāsa(śa)vda(bda)-ma-
26 hāsāmantqdhipati-vanditaparamabhaṭṭāraka-Nanda-[ma]hārāja-Rāṇaka-śrī-Dēvānanda-
dēvaḥ kusa(śa)lī | Airāvaṭṭa-maṇḍala-sa-
27 mva(mba)ndha(ddha)-Jīlōṇḍā-vishayē bhavishyād-yathākāla-bhāvino rāja[nya*]kātrā
(n=rā)-japutrān=Vrā(n=Brā)hmaṇa-purōgā[n*] sāmantā(nta)-nivāsi-jan[ā]-
28 n=adhikāriṇah sa-karaṇān=anyā[ṁ*]ś=cha chāṭa-bhaṭa-vallabha-jātīyā[n]=rāja-pād-ōpajīvinaḥ
sarvān=yathārhaṁ mānayati vō(bō)dhaya-
29 ti kusa(śa)layaty=ādisa(śa)ti ch=ānyad=vidina(ta)m=astu bhavatām=ētad-vshaya-samva-
(maba)ndhē(ddh-ē)ṇḍēḍḍā[2]-grāmō=yaṁ sa-jala-sthala-ya(yō)-
30 gā(gaḥ) sa-gartt-āvaskā(ska)ra-prajñāyamāna-chatuḥ-sīma-paryantō Rāhiyavaḍa-śāmā[3]-vinir
gata-Vaṇiggōtrā-vāsa(sta)vyāya sa-
31 tva(ttva)gēhi-sā(śā)strōpādhyāya-Kāyastha-Yasō(śō)dattāya Māhola-putrāya mātā-pitrōr=
ātmanaś=cha puṇya-yasō(śō)-bhivṛddha-
_________________________________________________
[1] Read śabd-āśrayō.
[2] Originally rē with a rather long top-mātrā was engraved in place of ṇḍē.
[3] The intended reading seems to be grāma.
|
\D7
|