The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TWO GRANTS FROM DASPALLA

15 r=nyakkṛita-Karṇṇa-varṇṇana-kathaḥ śrīmāṅ=ku(n=ku)l-ālaṅka(ṅkṛi)tō Dēvānanda-nṛipō= ti-sundara-vapus=tasy=ātumajō=bhūn=mahān
16 || [7*] Bhūbhṛit-paksha-samasta-rakshaṇa-parō gāmbhīrya-lavdh-ā(bdh-ā)spadō bhī(bhā)svad- ratna-vi[tā]ma(na)-satva(ttva)-nilayō Lakshmī-sudha-sarṁ-
17 bhavaḥ | tulyō=ya[ṁ] jaladhēr=manōhara-mahā-matt-ēbha-vāji-pradō Dēvānanda-narēsva- (śva)rō=[ti*]vimalaḥ svachchh-āsa(śa)yō
18 h=aiva saḥ || 8*] Nānā-ratna-parīkshaṇē kila manāk-trāsa-kramō dṛiśyatē varṇṇānām=iha lōpa ēva kathitaḥ sā(śā)-
19 strē cha savd-āsrayō[1] ni[ḥ*]svatva[ṁ] muni-puṅgavēshu niyataṁ n=ānyatra saṁbhāvyatē tasmina (smin) bhūbhuji pā[rtthi]v-ēndē(ndu)-Pṛi-

>

Reverse

20 thuvat=saṁ[sēvamā]nē sadā [9*] Prālēy-āchala-kānta-kānti-vilasat-kunda-prabhā-spardd- hinā bhāsvat-pūrṇṇa-śaran-mṛigāṅka-ruchinā
21 nitya[ṁ] manōhāriṇāy | asy=ōchchair=ddhavalīkṛitaṁ tri-bhuvanaṁ sō(śō)bhā-yasō(śō)-rāsi- (śi)nā Dēvānanda-nṛipa[s*]=trilōka-vijayī jīyā-
22 ch=chiraṁ sarvadā || [10*] Jājvalyamāna-pratāp-ānala-pulshṭ-ārāti-chākra(ru)-mūrtti[ḥ*] sapta-samudra-sa[ṁ*]bhrānta-kīrttir=yath-ōchita-sthā[n]-āvasthāpi-
23 ta-varṇṇa-chatushṭayaḥ saṁpūrit-āsē(śē)sha-praṇayijana-manōrathaḥ sarva-sajjana- jan-ānanda-dāyī rakt-āmva(mba)ra-pramaṇḍita-ka-
24 ladhauta-ḍōllikā-chāmara-pralamvi-(mbi)ta-prāntadēśa-vinyasta-mayūra-cha[ndr]ikā-nikara- śi-(si)ta-chachhatr-āvabhāsamāna[ḥ*] sitadhātu-
25 maya-gōdhā-si(śi)kharīkṛita-lōchan-āmva(mba)ra-dhvaja[ḥ*] mahā-ma(mā)hēsva(śva)ra[ḥ*] mātā-pitri─pā[d-ā*]nudhyāta[ḥ*] samadhigata-pañchamahāsa(śa)vda(bda)-ma-
26 hāsāmantqdhipati-vanditaparamabhaṭṭāraka-Nanda-[ma]hārāja-Rāṇaka-śrī-Dēvānanda- dēvaḥ kusa(śa)lī | Airāvaṭṭa-maṇḍala-sa-
27 mva(mba)ndha(ddha)-Jīlōṇḍā-vishayē bhavishyād-yathākāla-bhāvino rāja[nya*]kātrā (n=rā)-japutrān=Vrā(n=Brā)hmaṇa-purōgā[n*] sāmantā(nta)-nivāsi-jan[ā]-
28 n=adhikāriṇah sa-karaṇān=anyā[ṁ*]ś=cha chāṭa-bhaṭa-vallabha-jātīyā[n]=rāja-pād-ōpajīvinaḥ sarvān=yathārhaṁ mānayati vō(bō)dhaya-
29 ti kusa(śa)layaty=ādisa(śa)ti ch=ānyad=vidina(ta)m=astu bhavatām=ētad-vshaya-samva- (maba)ndhē(ddh-ē)ṇḍēḍḍā[2]-grāmō=yaṁ sa-jala-sthala-ya(yō)-
30 gā(gaḥ) sa-gartt-āvaskā(ska)ra-prajñāyamāna-chatuḥ-sīma-paryantō Rāhiyavaḍa-śāmā[3]-vinir gata-Vaṇiggōtrā-vāsa(sta)vyāya sa-
31 tva(ttva)gēhi-sā(śā)strōpādhyāya-Kāyastha-Yasō(śō)dattāya Māhola-putrāya mātā-pitrōr= ātmanaś=cha puṇya-yasō(śō)-bhivṛddha-

_________________________________________________

[1] Read śabd-āśrayō.
[2] Originally with a rather long top-mātrā was engraved in place of ṇḍē.
[3] The intended reading seems to be grāma.

Home Page

>
>