|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
31 kshapaṭalika-|[1] mahāsāmanta -|[1] mahāsēnāpati-|[1] mahāpratīhāra - |[1] dau-
32 ḥsādhasādhani[ka*]-|[1] mahādaṇḍanāyaka-|[1] mahākumārāmātya-|[1] rājasthā-
33 n-ōparika-|[1] dāsāparādhika-|[1] chaurōddharaṇika-|[1] dāṇḍika-|[1] dāṇḍa-
34 pāśika-|[1] sau(śau)lkika-|[1] gaulmika-|[1] kshētrapa-|[1] prāntapāla-|[1] kōṭa(ṭṭa)pāla-|[2] aṅgaraksha-|[1]
tad-āyukta-viniyuktaka-|[1] hasty-aśv-ōshṭra-nau-va(ba)la-vyāpṛitaka-|[1]
35 kiśōra-vaḍavā-gō-mahishy-aj-āvik-ādhyaksha-|[1] dūtaprēshaṇika-|[1] gamāgamika-|[2] abhitva-
ramāṇa-|[1] vishayapati-|[1] grāmapati-|[1] tarika- [|1] Gauḍa-[|1]
36 Mālava-|[1] Khasa-|[1] Hūṇa-|[1] Kulika-|[1] Karṇṇāṭa-|[1] Lāṭa-|[1] chāṭa-|[1] bhaṭa-|1 sēvak-ādīn |[1]
anyāṁś=ch=ākīrttitān |[1] rāja-pād-ōpajīvinaḥ |[1] prativā-
37 sinō Vrā(Brā)hmaṇ-ōttarā[n] |[3] mahattam-ōttama-kuṭumvi(mbi)-[purōga]-Mēd-Āndhra-Chaṇ-
ḍāla-paryantān |[3] yath-ārhaṁ mānayati |[3] vō(bō)dhayati |[3] samāsiśati
38 cha | viditam=astu bhavatāṁ |[3] yath=ōparilikhitō=’yaṁ grāmaḥ sva-sīmā-[tṛi]ṇayūti-
gōchara-paryantaḥ sa-talaḥ s-ōddēśaḥ s-āmra-madhukaḥ |[3]
39 sa-jala-sthalaḥ |[3] sa-daś-āpachāraḥ sa-chaur-ōddharaṇaḥ |[3] parihṛita-sarva-pīḍaḥ[4] a-chāṭa-
bhaṭa-pravēśaḥ |[3] a-kiñchit-pragrājya(hya)ḥ |[3] samasta-bhāga-
40 bhōga-kara-hiraṇy-ādi-pratyāya-samētaḥ |[3] bhūmi-chchhidra-nyāyēna4 ā[cha*]ndr-ārka-kshiti-
sama-kālam |[3] mātā-pitrōr=ātmanaś=cha puṇya-yaśō-
41 bhivṛiddhayē bhagavantaṁ Vu(Bu)ddha-bhaṭṭārakam=uddiśya | Bharadvāja-sagōtrāya |[3]
Bhāradvāj-Āṅgirasa-Vā(Bā)rhaspatya-pravarāya |[3] śrī[4]-Ananta-savra(bra)hmachā-
42 riṇē |[3] Pippalāda-śākh-ādhyāyinē mīmānsā(māṁsā)-vyākaraṇa-tarkka-vidē |[3] Vahēḍā-grāma-
vini[rgga]tāya |[3] Vēllāvā-grāma-vāstavyāya |[3]
43 Mitrakaradēva-prapautrāya |[3] Hṛishīkēśadēva-pautrāya |[3] Śrīpatidēva putrāya |[3] śrī-Jayā-
nandadēvaśarmmaṇē Vishuvat-saṁkrāntau vidhivat |[3]
44 Gaṅgāyā[ṁ] snātvā śa(śā)sanīkṛitya pradattō=’smābhiḥ | atō bhavadbhiḥ sarvair=ēv=ānuman-
tavyam | bhāvibhir=api bhūpatibhiḥ |[3] bhūmēr=ddāna-phala-
45 gauravāt |[3] apharaṇē cha mahānaraka-pāta- bhayāt |[3] dānam=idam=anumōdya pālanīyam |
prativāsibhiś=cha kshētrakaraiḥ ājñā-śrava-
46 ṇa-vidhēyībhūya yathā-kāla[ṁ] samuchita-bhāga-bhōga-kara-hiraṇy-ādi-pratyāy-ōpanayaḥ
kārya iti || Samva(Saṁva)t 11 Bhādra-dinē 19 [||*]
47 Bhavanti ch=ātra dharm-ānuśaṁsinaḥ ślōkāḥ | Va(Ba)hubhir=vvasudhā dattā rājabhis=Sagar-
ādibhiḥ | yasya yasya yadā bhūmis=tasya tasya tadā phala-
48 m || [15*] Bhūmiṁ yaḥ pratigṛihṇāti yaś=cha bhūmim=prayachchhati | ubhau tau puṇya-kar-
māṇau niyataṁ svarga-gāminau || [16*] Gām=ēkāṁ svarṇṇam=ēka-
49 ñ=cha bhūmēr=apy=arddham=aṅgulaṁ(lam |) haran=narakam=āyāti yāvad=āhūta-saṁplavam
|| [17*] shashṭim=va(shṭiṁ va)rsha-sahasrāṇi svargē mōdati bhūmidaḥ | ākshē-
50 [ptā] ch=ānumantā cha tāny=ēva narakē vasēta(sēt) || [18*] Sva-dattām=para-dattām=vā(ttāṁ
vā) yō harēti vasundharām | sva(sa) vishṭhāyāṁ kṛimir=bhūtvā pitṛibhiḥ saha pa-
51 chyatē || [19*] Sarvvān=ētān=bhāvinaḥ pārthvi(rthi)v-ēndrō(ndrān) bhūyō bhūyaḥ prārthayaty=
ēsha Rāmaḥ | sāmānyō=’yan=dharma-sētur=ṇripāṇāṁ kālē kālē pāla-
_________________________________________________
[1] The daṇḍa is unnecessary.
[2] The daṇḍa is unnecessary. Sandhi has not been observed here.
[3] The daṇḍa is superfluous.
[4] Sandhi has not been observed here.
|
\D7
|