The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

31 kshapaṭalika-|[1] mahāsāmanta -|[1] mahāsēnāpati-|[1] mahāpratīhāra - |[1] dau-
32 ḥsādhasādhani[ka*]-|[1] mahādaṇḍanāyaka-|[1] mahākumārāmātya-|[1] rājasthā-
33 n-ōparika-|[1] dāsāparādhika-|[1] chaurōddharaṇika-|[1] dāṇḍika-|[1] dāṇḍa-
34 pāśika-|[1] sau(śau)lkika-|[1] gaulmika-|[1] kshētrapa-|[1] prāntapāla-|[1] kōṭa(ṭṭa)pāla-|[2] aṅgaraksha-|[1] tad-āyukta-viniyuktaka-|[1] hasty-aśv-ōshṭra-nau-va(ba)la-vyāpṛitaka-|[1]
35 kiśōra-vaḍavā-gō-mahishy-aj-āvik-ādhyaksha-|[1] dūtaprēshaṇika-|[1] gamāgamika-|[2] abhitva- ramāṇa-|[1] vishayapati-|[1] grāmapati-|[1] tarika- [|1] Gauḍa-[|1]
36 Mālava-|[1] Khasa-|[1] Hūṇa-|[1] Kulika-|[1] Karṇṇāṭa-|[1] Lāṭa-|[1] chāṭa-|[1] bhaṭa-|1 sēvak-ādīn |[1] anyāṁś=ch=ākīrttitān |[1] rāja-pād-ōpajīvinaḥ |[1] prativā-
37 sinō Vrā(Brā)hmaṇ-ōttarā[n] |[3] mahattam-ōttama-kuṭumvi(mbi)-[purōga]-Mēd-Āndhra-Chaṇ- ḍāla-paryantān |[3] yath-ārhaṁ mānayati |[3] vō(bō)dhayati |[3] samāsiśati
38 cha | viditam=astu bhavatāṁ |[3] yath=ōparilikhitō=’yaṁ grāmaḥ sva-sīmā-[tṛi]ṇayūti- gōchara-paryantaḥ sa-talaḥ s-ōddēśaḥ s-āmra-madhukaḥ |[3]
39 sa-jala-sthalaḥ |[3] sa-daś-āpachāraḥ sa-chaur-ōddharaṇaḥ |[3] parihṛita-sarva-pīḍaḥ[4] a-chāṭa- bhaṭa-pravēśaḥ |[3] a-kiñchit-pragrājya(hya)ḥ |[3] samasta-bhāga-
40 bhōga-kara-hiraṇy-ādi-pratyāya-samētaḥ |[3] bhūmi-chchhidra-nyāyēna4 ā[cha*]ndr-ārka-kshiti- sama-kālam |[3] mātā-pitrōr=ātmanaś=cha puṇya-yaśō-
41 bhivṛiddhayē bhagavantaṁ Vu(Bu)ddha-bhaṭṭārakam=uddiśya | Bharadvāja-sagōtrāya |[3] Bhāradvāj-Āṅgirasa-Vā(Bā)rhaspatya-pravarāya |[3] śrī[4]-Ananta-savra(bra)hmachā-
42 riṇē |[3] Pippalāda-śākh-ādhyāyinē mīmānsā(māṁsā)-vyākaraṇa-tarkka-vidē |[3] Vahēḍā-grāma- vini[rgga]tāya |[3] Vēllāvā-grāma-vāstavyāya |[3]
>
43 Mitrakaradēva-prapautrāya |[3] Hṛishīkēśadēva-pautrāya |[3] Śrīpatidēva putrāya |[3] śrī-Jayā- nandadēvaśarmmaṇē Vishuvat-saṁkrāntau vidhivat |[3]
44 Gaṅgāyā[ṁ] snātvā śa(śā)sanīkṛitya pradattō=’smābhiḥ | atō bhavadbhiḥ sarvair=ēv=ānuman- tavyam | bhāvibhir=api bhūpatibhiḥ |[3] bhūmēr=ddāna-phala-
45 gauravāt |[3] apharaṇē cha mahānaraka-pāta- bhayāt |[3] dānam=idam=anumōdya pālanīyam | prativāsibhiś=cha kshētrakaraiḥ ājñā-śrava-
46 ṇa-vidhēyībhūya yathā-kāla[ṁ] samuchita-bhāga-bhōga-kara-hiraṇy-ādi-pratyāy-ōpanayaḥ kārya iti || Samva(Saṁva)t 11 Bhādra-dinē 19 [||*]
47 Bhavanti ch=ātra dharm-ānuśaṁsinaḥ ślōkāḥ | Va(Ba)hubhir=vvasudhā dattā rājabhis=Sagar- ādibhiḥ | yasya yasya yadā bhūmis=tasya tasya tadā phala-
48 m || [15*] Bhūmiṁ yaḥ pratigṛihṇāti yaś=cha bhūmim=prayachchhati | ubhau tau puṇya-kar- māṇau niyataṁ svarga-gāminau || [16*] Gām=ēkāṁ svarṇṇam=ēka-
49 ñ=cha bhūmēr=apy=arddham=aṅgulaṁ(lam |) haran=narakam=āyāti yāvad=āhūta-saṁplavam || [17*] shashṭim=va(shṭiṁ va)rsha-sahasrāṇi svargē mōdati bhūmidaḥ | ākshē-
50 [ptā] ch=ānumantā cha tāny=ēva narakē vasēta(sēt) || [18*] Sva-dattām=para-dattām=vā(ttāṁ vā) yō harēti vasundharām | sva(sa) vishṭhāyāṁ kṛimir=bhūtvā pitṛibhiḥ saha pa-
51 chyatē || [19*] Sarvvān=ētān=bhāvinaḥ pārthvi(rthi)v-ēndrō(ndrān) bhūyō bhūyaḥ prārthayaty= ēsha Rāmaḥ | sāmānyō=’yan=dharma-sētur=ṇripāṇāṁ kālē kālē pāla-

_________________________________________________

[1] The daṇḍa is unnecessary.
[2] The daṇḍa is unnecessary. Sandhi has not been observed here.
[3] The daṇḍa is superfluous.
[4] Sandhi has not been observed here.

Home Page

>
>