The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TWO SAILODBHAVA GRANTS FROM BANPUR

Second Plate ; First Side

18 Tasy=ābhavad=vivu(bu)dha-pāla-samasya sūnuḥ śrī-Sainyabhīta iti bhūmi-patir=gga-

19 rīyān | yaṁ prāpy=ānēka[1]-śata-nāga-ghaṭā-vighaṭṭa-lavdha(bdha)-prasāda-vijayē(yaṁ) mumudē dhari-

20 ttrīḥ(trī) [|| 8*] Tasy=āpi vaṅśē(waṁśē)=tha yathārtha-nāmā jātō=yaśōbhīta iti kshitīśaḥ [|*] Yēnā(na) praru(rū)-

21 ḍhō=pi śubhaiś=charirttrīḥ mṛi(ttrair=mṛi)shṭaḥ kalaṅka[ḥ*] kali-darppaṇasyaḥ(sya) || [9*] Jātasya(s=sa) tasya na(ta)nayaḥ

22 su-kṛitī samasta-sīmantinī-nayana-sharpa(ṭ-pa)da-puṇḍarikaḥ [|*] śrī-Sainyabhīta iti bhūmi =

23 patir=mmahēbha-kumbha-sthalī-dalana-durllalī(li)t-āsī(si)-dhāraḥ [ || 10*] Jātēna yēna kamal- ākara-

24 vat=sva-gōttram=unmilitō(taṁ) dinakṛit-ēva mahōdayēnaḥ(na |) saṁkshipta-maṇḍala-ruchaś= cha

25 gatā[ḥ*] pranā(ṇā)śam=āśu dvishō graha-gaṇā iva yasya dīptyāḥ(ptyā) || [11*] Kālēyair=bhū- tadh[ā]-

26 ttrīpatibhir=upachit-ānēka-pāp-āvatārair=nnītā yēshā[ṁ*] kath=āpi prala-

27 yam=abhimatā kīrttri(rtti)-mā(pā)lair=ajasraṁ(sram) | yajñais=tair=aśvamēdha-prabhṛitibhir= amarā

28 lambhitās=tṛiptim=ū(m=u)rvvi(rvvi)m=urdra(ddri)pt-ārāti-paksha-kshaya-kṛiti-paṭunā Srīni- vāsēna yēnaḥ(na) || [12*]

>

29 Tasy=ōtkhāt-ākhil-ārē ma(r=ma)rud=iva jananād=bhāsvad-ushṇāṁśu-tējā |[2] jātō[3] mānī dayālur=nna-

30 rapatir=Ayaśōbhītadēvas=tanu(nū)ja[ḥ*] | mātaṅgān=yō=tituṅgām(ṅgān) va(ba)hala-mada- muchā(cha)ś=chāru-va-

31 ktrā[n*] prachaṇḍāḥ(ṇḍān) va(ba)ddhv=ākarshaty=a-khinnaḥ punar=api dayatē[4] yatnataḥ ssa- (sa) pragalbhaḥ || [13*] Kēchid=vanya-

32 mṛigēṇa sārddham=acharaṁs=tāṁ tāṁ sthitiṁ līlayā |[2] kēchich=ch=ōddha(rdhva)-mukhā[ḥ*] sahasrakiraṇaḥ(ṇa)-jvā-

33 l-āvalī-prēkshiṇa[ḥ|*] kēchid=valkalinas=tath=ajina dhurāḥ kēchir=ja(j=ja)tā-dhāriṇa(ṇō) |[2] nānā-ru(rū)pa

Second Plate ; Second Side

34 dharās=tapanti munayō divvy-āshpa(spa)d-ākāṁkshiṇaḥ || [14*] Kēchich=chhaila-guh-ōdarēshu niyatā[5] dhū-

35 m-āvalī-pāyinaḥ[6] anyē vāyu-phal-āmvu(mbu)-bhaksha-niyatā[ḥ*][5] kēchin=nirāhārakā || (kāḥ | itthaṁ

36 yōga-yu(ju)shō vihāya vasati[ṁ*] dhyāyanti divyaṁ padaṁ |[6] chittvaṁ Madhyamarājadēva- guṇa-dhṛi-

_________________________________________________

[1] Read prāpya n=aikaº for the sake of the metre.
[2] The daṇḍa is superfluous.
[3] Other records of the family usually read śūrō.
[4] For the expressions (1) dayatē, (2) yatnataḥ and (3) sa pragalbhaḥ, some other records of the family have (1) navatē, tapatē or layatē, (2) yat-kṛitaḥ or yan=nataḥ and (3) sampragalbhaḥ respectively.
[5] Some records of the family read niratā.
[6] The rule of sandhi has been ignored here apparently for the sake os the metre.

Home Page

>
>