Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
TWO SAILODBHAVA GRANTS FROM BANPUR
Second Plate ; First Side
18 Tasy=ābhavad=vivu(bu)dha-pāla-samasya sūnuḥ śrī-Sainyabhīta iti bhūmi-patir=gga-
19 rīyān | yaṁ prāpy=ānēka[1]-śata-nāga-ghaṭā-vighaṭṭa-lavdha(bdha)-prasāda-vijayē(yaṁ) mumudē
dhari-
20 ttrīḥ(trī) [|| 8*] Tasy=āpi vaṅśē(waṁśē)=tha yathārtha-nāmā jātō=yaśōbhīta iti kshitīśaḥ [|*]
Yēnā(na) praru(rū)-
21 ḍhō=pi śubhaiś=charirttrīḥ mṛi(ttrair=mṛi)shṭaḥ kalaṅka[ḥ*] kali-darppaṇasyaḥ(sya) || [9*]
Jātasya(s=sa) tasya na(ta)nayaḥ
22 su-kṛitī samasta-sīmantinī-nayana-sharpa(ṭ-pa)da-puṇḍarikaḥ [|*] śrī-Sainyabhīta iti bhūmi =
23 patir=mmahēbha-kumbha-sthalī-dalana-durllalī(li)t-āsī(si)-dhāraḥ [ || 10*] Jātēna yēna kamal-
ākara-
24 vat=sva-gōttram=unmilitō(taṁ) dinakṛit-ēva mahōdayēnaḥ(na |) saṁkshipta-maṇḍala-ruchaś=
cha
25 gatā[ḥ*] pranā(ṇā)śam=āśu dvishō graha-gaṇā iva yasya dīptyāḥ(ptyā) || [11*] Kālēyair=bhū-
tadh[ā]-
26 ttrīpatibhir=upachit-ānēka-pāp-āvatārair=nnītā yēshā[ṁ*] kath=āpi prala-
27 yam=abhimatā kīrttri(rtti)-mā(pā)lair=ajasraṁ(sram) | yajñais=tair=aśvamēdha-prabhṛitibhir=
amarā
28 lambhitās=tṛiptim=ū(m=u)rvvi(rvvi)m=urdra(ddri)pt-ārāti-paksha-kshaya-kṛiti-paṭunā Srīni-
vāsēna yēnaḥ(na) || [12*]
29 Tasy=ōtkhāt-ākhil-ārē ma(r=ma)rud=iva jananād=bhāsvad-ushṇāṁśu-tējā |[2] jātō[3] mānī
dayālur=nna-
30 rapatir=Ayaśōbhītadēvas=tanu(nū)ja[ḥ*] | mātaṅgān=yō=tituṅgām(ṅgān) va(ba)hala-mada-
muchā(cha)ś=chāru-va-
31 ktrā[n*] prachaṇḍāḥ(ṇḍān) va(ba)ddhv=ākarshaty=a-khinnaḥ punar=api dayatē[4] yatnataḥ ssa-
(sa) pragalbhaḥ || [13*] Kēchid=vanya-
32 mṛigēṇa sārddham=acharaṁs=tāṁ tāṁ sthitiṁ līlayā |[2] kēchich=ch=ōddha(rdhva)-mukhā[ḥ*]
sahasrakiraṇaḥ(ṇa)-jvā-
33 l-āvalī-prēkshiṇa[ḥ|*] kēchid=valkalinas=tath=ajina dhurāḥ kēchir=ja(j=ja)tā-dhāriṇa(ṇō) |[2]
nānā-ru(rū)pa
Second Plate ; Second Side
34 dharās=tapanti munayō divvy-āshpa(spa)d-ākāṁkshiṇaḥ || [14*] Kēchich=chhaila-guh-ōdarēshu
niyatā[5] dhū-
35 m-āvalī-pāyinaḥ[6] anyē vāyu-phal-āmvu(mbu)-bhaksha-niyatā[ḥ*][5] kēchin=nirāhārakā || (kāḥ |
itthaṁ
36 yōga-yu(ju)shō vihāya vasati[ṁ*] dhyāyanti divyaṁ padaṁ |[6] chittvaṁ Madhyamarājadēva-
guṇa-dhṛi-
_________________________________________________
[1] Read prāpya n=aikaº for the sake of the metre.
[2] The daṇḍa is superfluous.
[3] Other records of the family usually read śūrō.
[4] For the expressions (1) dayatē, (2) yatnataḥ and (3) sa pragalbhaḥ, some other records of the family have
(1) navatē, tapatē or layatē, (2) yat-kṛitaḥ or yan=nataḥ and (3) sampragalbhaḥ respectively.
[5] Some records of the family read niratā.
[6] The rule of sandhi has been ignored here apparently for the sake os the metre.
|