The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TWO SAILODBHAVA GRANTS FROM BANPUR

2 rat-phaṇi-maṇēr=digdha-prabhāśō=ṅśubhiḥ[1] [|*] Pārvvatyā[ḥ*] sa-kacha-graha-vyatikara- vyāvṛitta-va(ba)ndha-ślathā |[2] Gaṅg-ā-

3 mvu(mbu)-pluti-bhinna-bhasma-kaṇikā[ḥ*] Śambhōr=jaṭāh=pānu(ntu) vaḥ |[| 1*] Prāṅśu- (Prāṁśu)r=mahēbha-kara-pīvara-chāru-vā(bā)hu[ḥ*] kṛishṇ-āśma-[3]

4 saṇcha(ñcha)[ya*]-vibhēda-viśālā(la)-vakshā[ḥ |*] rājīva-kōmala-dal-āyata-lōchan-āntaḥ khyā- taḥ Kaliṅga-janatāsu

5 Pulindasēna[ḥ*] |[| 2*] Tēn=ēnthaṁ(tthaṁ) guṇinō=pa(n=āpi)satva(śśva)-mahatā n=ēshṭaṁ bhu- vōr=maṇḍalaṁ |[2] śaktō yaḥ parī(ri)pāla[nā]-

6 ya jagataḥ kō nāma sa syād=iti | pratyādishṭa-vibhur-bha(bh-ūtsa)vēna bha[ga]vān[4]= ārādhita[ḥ*] śāśvataḥ ta(tas=ta)ch-chitt-ānu-

7 guṇaṁ vidhissu(tsu)r=adiśad=vāñchhāṁ svasa(ya)mbhō(mbhū)r=api || [3*] Sa śilā-śakal- ōdbhēdī tēn=āpy=ālōkyā(kya) dhīma-

8 tā [|*] parī(ri)kalpita-sad-vaṅśa(d-vaṁśaḥ) prabhuḥ Śailōdbhavaḥ kṛitaḥ [|| 4*] Śailōdbha- vasya kulajō=raṇabhīta āsīt y(d=yē)

9 n=āsakṛit=kṛitā(ta)-bhiyā[ṁ*] dvishad-aṅganānāṁ(nām) | jyōtsnāya[5]-pravō(bō)dha-samayē sva-dhiy=aiva sārdham=ākaṁ(ka)mpitō

10 nayana-pakshma-jalēshu chandra[ḥ*] || [5*] Tasy=ābhavad=vivu(bu)dha-pāla-samasya sūnuḥ śrī-Sainyabhīta

11 ti bhūmipatiga(r=ga)rīyān [|*] yaṁ prāpya n-aika-śata-nāga-ghaṭā-vighaṭṭa-lavdha(bdha)- pratāpa-vijayaṁ ma(mu)mudē

12 dhari(ri)ttrī || [6*] Tasy= āpi vaṅśē(vaṁśē)=tha yath-ārtha-nāmā jātō=yaśōbhi(bhī)ta iti kshit- īśaḥ [|*] yēna pra-

>

Second Plate ; First Side

13 ru(rū)ḍhō=pi śubhaiś=charitraiḥ mṛi(trair=mṛi)shṭaḥ kalaṅkaḥ kali-darppaṇasya || [7*] Jātō= tha [tasya tanaya]s=sukṛi-

14 tī samasta-sīmanta(nti)nī-nayana-shadpa(ṭpa)da-puṇḍarīka[ḥ*] | śrī-Sainyabhīta [iti bhūmi]- patir=mmahē-

15 bha-kumbhasthalī-dalana-durlalit-āsi-dhāraḥ || [8*] Kālēyair=bhūtadhāttrīpatibhir=upachit- ānēka-pā-

16 p-āvatārair=nītā yēshāṁ kath=āpi pralayam=abhimatā kīrtti-mā(pā)lair=ajasraṁ||(sram | ) yajñais=tair=aśvamēdha-

17 prabhi(bhṛi)tibhir=amarā lambhitā tṛi(s=tṛi)ptim=urvvīm[6] =udṛi(ddṛi)pt-ārāti-paksha-kshaya- kṛiti-paṭunā Śrīnivāsēna

18 yēna || [9*] Tasy=ōtkhāt-ākhil-āri(rē)r=mmarud=iva janitō bhāsvad-ushṇāṅśu(shṇ- āṁśu)tējā[ḥ*] śūrō mānī dayā-

19 lur=narapatir=Ayaśōbhītadēvas=tanūja[ḥ*] | mātaṅgān=yō=tituṅgān=va(ba)hala-mada-mucha-

20 ś=chāru-vaktrāp=pra(n=pra)chaṇḍān va(ba)ddhv=ākarshaty=a-khinnaḥ punar=api [da]yatē[7] yatnataḥ sampragalbhaḥ || [10*] Kēchi-

_________________________________________________

[1] Read prabhāsō=ṁśubhiḥ. An erased ē sign is noticed above ṅśu.
[2] The daṇḍa is superfluous.
[3] An erased subscript l can be traced beneath śma.
[4] Ga had been at first omitted and was later engraved above the line in a small form.
[5] Read jyōtsnā, omitting .
[6] The engraver had begun to incise mu close to rvvī, but gave in up toleave some space between the two aksharas.
[7] See above, p. 37, note 4.

Home Page

>
>