Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
TWO SAILODBHAVA GRANTS FROM BANPUR
2 rat-phaṇi-maṇēr=digdha-prabhāśō=ṅśubhiḥ[1] [|*] Pārvvatyā[ḥ*] sa-kacha-graha-vyatikara-
vyāvṛitta-va(ba)ndha-ślathā |[2] Gaṅg-ā-
3 mvu(mbu)-pluti-bhinna-bhasma-kaṇikā[ḥ*] Śambhōr=jaṭāh=pānu(ntu) vaḥ |[| 1*] Prāṅśu-
(Prāṁśu)r=mahēbha-kara-pīvara-chāru-vā(bā)hu[ḥ*] kṛishṇ-āśma-[3]
4 saṇcha(ñcha)[ya*]-vibhēda-viśālā(la)-vakshā[ḥ |*] rājīva-kōmala-dal-āyata-lōchan-āntaḥ khyā-
taḥ Kaliṅga-janatāsu
5 Pulindasēna[ḥ*] |[| 2*] Tēn=ēnthaṁ(tthaṁ) guṇinō=pa(n=āpi)satva(śśva)-mahatā n=ēshṭaṁ bhu-
vōr=maṇḍalaṁ |[2] śaktō yaḥ parī(ri)pāla[nā]-
6 ya jagataḥ kō nāma sa syād=iti | pratyādishṭa-vibhur-bha(bh-ūtsa)vēna bha[ga]vān[4]=
ārādhita[ḥ*] śāśvataḥ ta(tas=ta)ch-chitt-ānu-
7 guṇaṁ vidhissu(tsu)r=adiśad=vāñchhāṁ svasa(ya)mbhō(mbhū)r=api || [3*] Sa śilā-śakal-
ōdbhēdī tēn=āpy=ālōkyā(kya) dhīma-
8 tā [|*] parī(ri)kalpita-sad-vaṅśa(d-vaṁśaḥ) prabhuḥ Śailōdbhavaḥ kṛitaḥ [|| 4*] Śailōdbha-
vasya kulajō=raṇabhīta āsīt y(d=yē)
9 n=āsakṛit=kṛitā(ta)-bhiyā[ṁ*] dvishad-aṅganānāṁ(nām) | jyōtsnāya[5]-pravō(bō)dha-samayē
sva-dhiy=aiva sārdham=ākaṁ(ka)mpitō
10 nayana-pakshma-jalēshu chandra[ḥ*] || [5*] Tasy=ābhavad=vivu(bu)dha-pāla-samasya
sūnuḥ śrī-Sainyabhīta
11 ti bhūmipatiga(r=ga)rīyān [|*] yaṁ prāpya n-aika-śata-nāga-ghaṭā-vighaṭṭa-lavdha(bdha)-
pratāpa-vijayaṁ ma(mu)mudē
12 dhari(ri)ttrī || [6*] Tasy= āpi vaṅśē(vaṁśē)=tha yath-ārtha-nāmā jātō=yaśōbhi(bhī)ta iti kshit-
īśaḥ [|*] yēna pra-
Second Plate ; First Side
13 ru(rū)ḍhō=pi śubhaiś=charitraiḥ mṛi(trair=mṛi)shṭaḥ kalaṅkaḥ kali-darppaṇasya || [7*] Jātō=
tha [tasya tanaya]s=sukṛi-
14 tī samasta-sīmanta(nti)nī-nayana-shadpa(ṭpa)da-puṇḍarīka[ḥ*] | śrī-Sainyabhīta [iti bhūmi]-
patir=mmahē-
15 bha-kumbhasthalī-dalana-durlalit-āsi-dhāraḥ || [8*] Kālēyair=bhūtadhāttrīpatibhir=upachit-
ānēka-pā-
16 p-āvatārair=nītā yēshāṁ kath=āpi pralayam=abhimatā kīrtti-mā(pā)lair=ajasraṁ||(sram | )
yajñais=tair=aśvamēdha-
17 prabhi(bhṛi)tibhir=amarā lambhitā tṛi(s=tṛi)ptim=urvvīm[6] =udṛi(ddṛi)pt-ārāti-paksha-kshaya-
kṛiti-paṭunā Śrīnivāsēna
18 yēna || [9*] Tasy=ōtkhāt-ākhil-āri(rē)r=mmarud=iva janitō bhāsvad-ushṇāṅśu(shṇ-
āṁśu)tējā[ḥ*] śūrō mānī dayā-
19 lur=narapatir=Ayaśōbhītadēvas=tanūja[ḥ*] | mātaṅgān=yō=tituṅgān=va(ba)hala-mada-mucha-
20 ś=chāru-vaktrāp=pra(n=pra)chaṇḍān va(ba)ddhv=ākarshaty=a-khinnaḥ punar=api [da]yatē[7]
yatnataḥ sampragalbhaḥ || [10*] Kēchi-
_________________________________________________
[1] Read prabhāsō=ṁśubhiḥ. An erased ē sign is noticed above ṅśu.
[2] The daṇḍa is superfluous.
[3] An erased subscript l can be traced beneath śma.
[4] Ga had been at first omitted and was later engraved above the line in a small form.
[5] Read jyōtsnā, omitting yā.
[6] The engraver had begun to incise mu close to rvvī, but gave in up toleave some space between the two
aksharas.
[7] See above, p. 37, note 4.
|