The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

33 [ka]- |[1] mahādaṇḍanāyaka- |[1] mahākumārāmātya- |[1] rājasthān-ōparika 2 |[1] dāśāparādhika- |[1] chaurōddharaṇika- |1 dāṇḍika |1 dāṇḍa-

Reverse

34 pāsi(śi)ka- |[1] śaulkika- |[1] gaulmika-kshētrapa- |[1] prāntapāla- |[1] kōṭṭapā-
35 la- |[1] 3aṅgaraksha- |[1] tad-āyukta-viniyuktaka- |[1] hasty-aśv-ōshṭra-
36 nau-va(ba)la-vyāpṛiṭaka-|[1] ki[śō]ra-vaḍavā-gō-mahishy-aj-ā-
37 vik-ādhyaksha- |[1] dūtaprēshaṇika-gamāgamika-|[1] 3abhitva[ra*]-
38 māṇa-|[1] vishayapati-|[1] grāmapati-|[1] tarika-|[1] Gauḍa-|[1] Mālava-|[1]
39 Khasa-|[1] Hūṇa-|[1] Kulika-|[1] Karṇṇāṭa-|[1] Lāṭa-|[1] chāṭa-|[1] bhaṭa-|1 sēvak-ādīn |[1] anyāṁś=ch= ākīrttitān |[1] rāja-pād-ōpajīvinaḥ prativā-
40 sinō Vrāhmaṇ-aitarān[4] |[1] mahattam-ōttama-kuṭumvi(mbi)-purōga-Mēd-Āndhra-Chaṇḍāla-pary- antān5 yath-ārhaṁ mānayati |[1] vō(bō)dhayati sa-
41 mādiśati cha |[1] viditam=astu bhavatāṁ |[1] yath=ōparilikhitāḥ tri-grāmāḥ[6] sva-sīmā-tṛiṇayūti- gōchara-paryantāḥ sa-tala-
42 s-ōddēśāḥ s-āmra-madhukāḥ |[1] sa-jala-sthalāḥ |[1] sa-gratt-ōsharāḥ |[1] sa-daś-āpachārāḥ |[1] sa- chaur-ōddharaṇāḥ parihṛita-sarva-pīḍāḥ |[1] a-
43 chāṭa-bhaṭa-pravēśāḥ |[1] a-kiñchit-pragrāhāḥ(hyāḥ) |[1] samasta-bhāga-bhōga-kara-hiraṇy-ādi- pratyāya-samētāḥ |[1] bhūmi-chchhidra-nyāyē-
44 na ā-chandr-ārka-kshiti-sama-kālaṁ |[1] mātā-pitrōr=ātmanaś=cha puṇya-yaśō-bhivṛiddhayē bhagavantaṁ Vu(Bu)ddha-bhaṭṭārakam=uddiśya Ā-
>
45 ṅgiras-Āmva(mba)rīsha-Yā(Yau)mu(va)nāśva-pravarāya |[1] Hastidāsa-sagōtrāya Vishṇudēva- śarmaṇaḥ pautrāya |[1] Dhīrēśvaradēvaśarmmaṇaḥ
46 putrāya |[1] śrī-Jīvadhasadēvaśarmmaṇē |[1] viśu(shu)vat-saṅkrāntau vidhivat |[1] Gaṁgāyāṁ snātvā śāsanīkṛitya pradattō=smābhiḥ7 | a-
47 tō bhavadbhi[s=sa]rvair=ēv=ānumantavyaṁ bhāvibhiś-cha bhūpatibhiḥ |[1] bhūmēr=dāna-phala- gauravāt |[1] apaharaṇē cha mahā-naraka-
48 pāta-bhaya(yā)t |[1] dānam=idam=anumōdy=ānupālanīyaṁ |[1] prativāsibhiś=cha kshētrakaraiḥ |[1] ājñā-śravaṇa-vidhēyībhūya yathā-kāla[ṁ]
49 samuchita-bhāga-bhōga-kara-hiraṇy-ādi-pratyāy-ōpanayaḥ kā[rya] iti || Samva(saṁva)t [5] Śrāvaṇa-dinē 26 [*] Bhavanti ch=ātra dha-
50 rmma(rmm-ā)nuśaṁsinaḥ ślōkāḥ [|*] Va(Ba)hubhir=vasudhā bhuktā rājabhiḥ Sagar-ādibhiḥ | yasya yasya yadē bhūmis=tasya [tasya*] tadā phalaṁ(lam) || [13*] Bhū-
51 miṁ yaḥ pratigṛihnā(hṇā)ti yaś=cha bhūmiṁ prayachchhati | ubhai(bhau) tau puṇya-karmma- (rmmā)ṇau niyataṁ svarga-gāminau || [14*] Gām=ekā[ṁ] svarṇṇam=ē-
52 kañ=cha bhūmēr-apy=arddham=aṅgulaṁ(lam) | haran=narakam=a(m=ā)yāti ya(yā)va[d=ā*]- hūta-saṁplavaṁ(vam) || [15*] Shashṭim=va(shṭiṁ va)rsha-sahaśrā(srā)ṇi svarggē mōdati bhūmida-

_________________________________________________

[1] The daṇḍa is superfluous.
[2] The designation rājasthān-ōparika is found as rājasthānīy-ōparika in most of the Pala records.
[3] Sandhi has not been observed h ere.
[4] Read Brāhmaṇ-ōttarān.
[5] Originally paryantāḥ was engraved.
[6] ºLikhitō=yaṁ grāmaḥ was originally engraved. All the epithets of grāmaḥ in the singular in lines 41-43
were later made plural to suit tri-grāmāḥ by the addition of an ā mātrā. But pradattō=smābhiḥ in line 46 escaped the engraver’s notice and was left uncorrected.
[7]Read pradattā asmābhiḥ.

Home Page

>
>