|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
33 [ka]- |[1] mahādaṇḍanāyaka- |[1] mahākumārāmātya- |[1] rājasthān-ōparika 2 |[1] dāśāparādhika- |[1]
chaurōddharaṇika- |1 dāṇḍika |1 dāṇḍa-
Reverse
34 pāsi(śi)ka- |[1] śaulkika- |[1] gaulmika-kshētrapa- |[1] prāntapāla- |[1] kōṭṭapā-
35 la- |[1] 3aṅgaraksha- |[1] tad-āyukta-viniyuktaka- |[1] hasty-aśv-ōshṭra-
36 nau-va(ba)la-vyāpṛiṭaka-|[1] ki[śō]ra-vaḍavā-gō-mahishy-aj-ā-
37 vik-ādhyaksha- |[1] dūtaprēshaṇika-gamāgamika-|[1] 3abhitva[ra*]-
38 māṇa-|[1] vishayapati-|[1] grāmapati-|[1] tarika-|[1] Gauḍa-|[1] Mālava-|[1]
39 Khasa-|[1] Hūṇa-|[1] Kulika-|[1] Karṇṇāṭa-|[1] Lāṭa-|[1] chāṭa-|[1] bhaṭa-|1 sēvak-ādīn |[1] anyāṁś=ch=
ākīrttitān |[1] rāja-pād-ōpajīvinaḥ prativā-
40 sinō Vrāhmaṇ-aitarān[4] |[1] mahattam-ōttama-kuṭumvi(mbi)-purōga-Mēd-Āndhra-Chaṇḍāla-pary-
antān5 yath-ārhaṁ mānayati |[1] vō(bō)dhayati sa-
41 mādiśati cha |[1] viditam=astu bhavatāṁ |[1] yath=ōparilikhitāḥ tri-grāmāḥ[6] sva-sīmā-tṛiṇayūti-
gōchara-paryantāḥ sa-tala-
42 s-ōddēśāḥ s-āmra-madhukāḥ |[1] sa-jala-sthalāḥ |[1] sa-gratt-ōsharāḥ |[1] sa-daś-āpachārāḥ |[1] sa-
chaur-ōddharaṇāḥ parihṛita-sarva-pīḍāḥ |[1] a-
43 chāṭa-bhaṭa-pravēśāḥ |[1] a-kiñchit-pragrāhāḥ(hyāḥ) |[1] samasta-bhāga-bhōga-kara-hiraṇy-ādi-
pratyāya-samētāḥ |[1] bhūmi-chchhidra-nyāyē-
44 na ā-chandr-ārka-kshiti-sama-kālaṁ |[1] mātā-pitrōr=ātmanaś=cha puṇya-yaśō-bhivṛiddhayē
bhagavantaṁ Vu(Bu)ddha-bhaṭṭārakam=uddiśya Ā-
45 ṅgiras-Āmva(mba)rīsha-Yā(Yau)mu(va)nāśva-pravarāya |[1] Hastidāsa-sagōtrāya Vishṇudēva-
śarmaṇaḥ pautrāya |[1] Dhīrēśvaradēvaśarmmaṇaḥ
46 putrāya |[1] śrī-Jīvadhasadēvaśarmmaṇē |[1] viśu(shu)vat-saṅkrāntau vidhivat |[1] Gaṁgāyāṁ
snātvā śāsanīkṛitya pradattō=smābhiḥ7 | a-
47 tō bhavadbhi[s=sa]rvair=ēv=ānumantavyaṁ bhāvibhiś-cha bhūpatibhiḥ |[1] bhūmēr=dāna-phala-
gauravāt |[1] apaharaṇē cha mahā-naraka-
48 pāta-bhaya(yā)t |[1] dānam=idam=anumōdy=ānupālanīyaṁ |[1] prativāsibhiś=cha kshētrakaraiḥ |[1]
ājñā-śravaṇa-vidhēyībhūya yathā-kāla[ṁ]
49 samuchita-bhāga-bhōga-kara-hiraṇy-ādi-pratyāy-ōpanayaḥ kā[rya] iti || Samva(saṁva)t [5]
Śrāvaṇa-dinē 26 [*] Bhavanti ch=ātra dha-
50 rmma(rmm-ā)nuśaṁsinaḥ ślōkāḥ [|*] Va(Ba)hubhir=vasudhā bhuktā rājabhiḥ Sagar-ādibhiḥ |
yasya yasya yadē bhūmis=tasya [tasya*] tadā phalaṁ(lam) || [13*] Bhū-
51 miṁ yaḥ pratigṛihnā(hṇā)ti yaś=cha bhūmiṁ prayachchhati | ubhai(bhau) tau puṇya-karmma-
(rmmā)ṇau niyataṁ svarga-gāminau || [14*] Gām=ekā[ṁ] svarṇṇam=ē-
52 kañ=cha bhūmēr-apy=arddham=aṅgulaṁ(lam) | haran=narakam=a(m=ā)yāti ya(yā)va[d=ā*]-
hūta-saṁplavaṁ(vam) || [15*] Shashṭim=va(shṭiṁ va)rsha-sahaśrā(srā)ṇi svarggē mōdati
bhūmida-
_________________________________________________
[1] The daṇḍa is superfluous.
[2] The designation rājasthān-ōparika is found as rājasthānīy-ōparika in most of the Pala records.
[3] Sandhi has not been observed h ere.
[4] Read Brāhmaṇ-ōttarān.
[5] Originally paryantāḥ was engraved.
[6] ºLikhitō=yaṁ grāmaḥ was originally engraved. All the epithets of grāmaḥ in the singular in lines 41-43
were later made plural to suit tri-grāmāḥ by the addition of an ā mātrā. But pradattō=smābhiḥ in line 46 escaped
the engraver’s notice and was left uncorrected.
[7]Read pradattā asmābhiḥ.
|
\D7
|