The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TWO PALA PLATES FROM BELWA

14 ṭh-ōpalaṁ nyāy-ōpāttam=alañchakāra charitaiḥ svair=ēva dharmm-āsanaṁ(nam) || [6*] Tōyāśayair=jaladhi-mūla-gabhīra-garbhai[r]=da(r=dē)vālayiś=cha
15 kula-chūdhara-tulya-kakshaiḥ | vikhyāta-kī[r]ttir=abhavat=tanayaś=cha tasya śrī-Rājyapāla iti madhyama-lōka-pālaḥ || [7*] Tasmāt=pū[r]va-kshiti-
16 dbrān=nidhir=iva mahasāṁ Rāshṭrakūṭ-ānvay-ēndōs=Tuṅgasy=ōttuṅga-maulē[r]=duhitari tanayō Bhāgyadēvyāṁ prasūtaḥ [|*] śrīmān=Gōpāladēvaś=chi-
17 rataram=avanēr=ēka-patnyā iv=aikō bhattrā(rtt=ā)bhūn=naika-ratna-dyuti-khachita-chatuḥ- sindhu-chitr-āṁśukāyāḥ || [8*] Yaṁ svāminaṁ rāja-guṇair=anūna-
18 [m=ā]sēvatē [chā]rutay=ānuraktā | utsāha-mantra-prabhuśakti-lakshmīḥ pṛīthvīṁ sapatnīm= iva śīlayantī || [9*] Tasmād=va(d=ba)bhūva savitur=vasu-
19 kōṭi-varshī |[1] kālēna chandra iva Vigrahapāladēvaḥ | nētra-priyēṇa vimalēna kalāmayēna yēn=ōditēna dalitō bhuva-
20 nasya tāpaḥ || [10*] Hata-sakala-vipakshaḥ saṅgarē vā(bā)hu-da[r]pa(rpā)d=anadhikṛita- viluptaṁ rājyam=āsādya pitryaṁ(tryam |) nihita-charaṇa-padmō bhū-
21 bhujāṁ mūrdhni tasmād=abhavad=avanipālaḥ śrī-Mahīpāladēvaḥ || [11*] Dēśē prāchi prachura-payasi svachchham=āpīya tōyaṁ svairaṁ bhrāntvā ta-
22 d-anu Malay-ōpatyakā-chandanēshu | kṛitvā sāndrair=Marushu jaḍatāṁ śīkarair=abhra-tulyāḥ Prālēyādrēḥ kaṭakam=abhajan yasya sēnā-
23 gaj-ēndrāḥ || [12*] Sa khalu Bhāgīrathī-patha-pravarttamāna-nānāvidha-nau-vāṭaka-sam- pādita-sētu-vá(ba)ndha-[nihita-śaila]-śikhara-śrēṇī-vibhra-
>
24 māt |[1] ni[ra]tiśaya-ghana-ghanāghana-ghaṭā-śyāmāyamāna-vāsara-lakshmī-samāravdha- (bdha)-santata-jalada-samaya-sandēhāt |[1] udīchī-
25 n-ānēka-narapati-prā[bhṛi]tīkṛit-āpramēya-haya-vāhinī[2]-khara-khur-ōtkhāta-dhūlī-dhūsarita- digantarālāt |[1] paramēśvara-sēvā-sa-
26 māyāt-āśēha-Jamvu(mbū)dvīpa-bhūpāl-ānanta-pā[dā]ta-bhara-namad-avanēḥ śrī-Sāhasagaṇ- ḍa-nagara-samāvāsi[tā*]t śrīmaj-jayaskandhāvārā-
27 [t|[1]] paramasaugatō mahārājādhirāja-śrī-Vigrahapāladēva-pād-ānudhyātaḥ paramēśvara- paramabhaṭṭāraka-mahārājādhi-
28 rājaḥ śrīman-Mahīpāladēvaḥ kuśalī |[1] śrī-Puṇḍravarddhana-bhuktau |[1] Phāṇita-vīthī-samva- (mba)ddha-3Amala[kshuddu]ṅg-āntaḥpāti-sva-samvā-[4]
29 vichchhinna-tal-ōpēta-[da]ś-ōttara-śata-dvaya-pramāṇ-Ausi[nna]-Kaivartta-vṛitti- |[1] Puṇḍa- rikā-maṇḍal-āntaḥpa(pā)ti-Pañchakāṇḍak-ādhika-
30 Shaṭṭāpāṇāyichatrē[5] navaty-uttara-chatuḥ-śata-pramāṇa-Nandisvāminī-|[1] Pañchanagarī- vishay-āntaḥpāti-[3] ēkapañchāśad-uttara-śa-
31 ta-pramāṇa-Gaṇēśvara-samēta-grāma-pushki(shka)riṇīshu |1 samupagarā(t-ā)śēsha-rājapu- rushān |[1] rāja-rājanyaka- |[1] rājaputra- |[1] rājāmā-
32 tya- |[1] mahāsāndhivigrahika- |[1] mahākshapaṭalika- |[1] mahāsāmanta- |[1] mahāsēnāpati- |[1] mahā- [pra]tīhāra- |[1] dauḥsādhasādhani-

_________________________________________________

[1] The daṇḍa is superfluous.
[2] Originally ni was engraved.
[3] Sandhi has not been observed here.
[4] Read sambaddh-āº.
[5] Better read ºchatra-. Chatra may be the same as chaturaka (cf. Inscriptions of Bengal, Vol. III, p. 94).

Home Page

>
>