|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
TWO PALA PLATES FROM BELWA
14 ṭh-ōpalaṁ nyāy-ōpāttam=alañchakāra charitaiḥ svair=ēva dharmm-āsanaṁ(nam) || [6*]
Tōyāśayair=jaladhi-mūla-gabhīra-garbhai[r]=da(r=dē)vālayiś=cha
15 kula-chūdhara-tulya-kakshaiḥ | vikhyāta-kī[r]ttir=abhavat=tanayaś=cha tasya śrī-Rājyapāla
iti madhyama-lōka-pālaḥ || [7*] Tasmāt=pū[r]va-kshiti-
16 dbrān=nidhir=iva mahasāṁ Rāshṭrakūṭ-ānvay-ēndōs=Tuṅgasy=ōttuṅga-maulē[r]=duhitari
tanayō Bhāgyadēvyāṁ prasūtaḥ [|*] śrīmān=Gōpāladēvaś=chi-
17 rataram=avanēr=ēka-patnyā iv=aikō bhattrā(rtt=ā)bhūn=naika-ratna-dyuti-khachita-chatuḥ-
sindhu-chitr-āṁśukāyāḥ || [8*] Yaṁ svāminaṁ rāja-guṇair=anūna-
18 [m=ā]sēvatē [chā]rutay=ānuraktā | utsāha-mantra-prabhuśakti-lakshmīḥ pṛīthvīṁ sapatnīm=
iva śīlayantī || [9*] Tasmād=va(d=ba)bhūva savitur=vasu-
19 kōṭi-varshī |[1] kālēna chandra iva Vigrahapāladēvaḥ | nētra-priyēṇa vimalēna kalāmayēna
yēn=ōditēna dalitō bhuva-
20 nasya tāpaḥ || [10*] Hata-sakala-vipakshaḥ saṅgarē vā(bā)hu-da[r]pa(rpā)d=anadhikṛita-
viluptaṁ rājyam=āsādya pitryaṁ(tryam |) nihita-charaṇa-padmō bhū-
21 bhujāṁ mūrdhni tasmād=abhavad=avanipālaḥ śrī-Mahīpāladēvaḥ || [11*] Dēśē prāchi
prachura-payasi svachchham=āpīya tōyaṁ svairaṁ bhrāntvā ta-
22 d-anu Malay-ōpatyakā-chandanēshu | kṛitvā sāndrair=Marushu jaḍatāṁ śīkarair=abhra-tulyāḥ
Prālēyādrēḥ kaṭakam=abhajan yasya sēnā-
23 gaj-ēndrāḥ || [12*] Sa khalu Bhāgīrathī-patha-pravarttamāna-nānāvidha-nau-vāṭaka-sam-
pādita-sētu-vá(ba)ndha-[nihita-śaila]-śikhara-śrēṇī-vibhra-
24 māt |[1] ni[ra]tiśaya-ghana-ghanāghana-ghaṭā-śyāmāyamāna-vāsara-lakshmī-samāravdha-
(bdha)-santata-jalada-samaya-sandēhāt |[1] udīchī-
25 n-ānēka-narapati-prā[bhṛi]tīkṛit-āpramēya-haya-vāhinī[2]-khara-khur-ōtkhāta-dhūlī-dhūsarita-
digantarālāt |[1] paramēśvara-sēvā-sa-
26 māyāt-āśēha-Jamvu(mbū)dvīpa-bhūpāl-ānanta-pā[dā]ta-bhara-namad-avanēḥ śrī-Sāhasagaṇ-
ḍa-nagara-samāvāsi[tā*]t śrīmaj-jayaskandhāvārā-
27 [t|[1]] paramasaugatō mahārājādhirāja-śrī-Vigrahapāladēva-pād-ānudhyātaḥ paramēśvara-
paramabhaṭṭāraka-mahārājādhi-
28 rājaḥ śrīman-Mahīpāladēvaḥ kuśalī |[1] śrī-Puṇḍravarddhana-bhuktau |[1] Phāṇita-vīthī-samva-
(mba)ddha-3Amala[kshuddu]ṅg-āntaḥpāti-sva-samvā-[4]
29 vichchhinna-tal-ōpēta-[da]ś-ōttara-śata-dvaya-pramāṇ-Ausi[nna]-Kaivartta-vṛitti- |[1] Puṇḍa-
rikā-maṇḍal-āntaḥpa(pā)ti-Pañchakāṇḍak-ādhika-
30 Shaṭṭāpāṇāyichatrē[5] navaty-uttara-chatuḥ-śata-pramāṇa-Nandisvāminī-|[1] Pañchanagarī-
vishay-āntaḥpāti-[3] ēkapañchāśad-uttara-śa-
31 ta-pramāṇa-Gaṇēśvara-samēta-grāma-pushki(shka)riṇīshu |1 samupagarā(t-ā)śēsha-rājapu-
rushān |[1] rāja-rājanyaka- |[1] rājaputra- |[1] rājāmā-
32 tya- |[1] mahāsāndhivigrahika- |[1] mahākshapaṭalika- |[1] mahāsāmanta- |[1] mahāsēnāpati- |[1] mahā-
[pra]tīhāra- |[1] dauḥsādhasādhani-
_________________________________________________
[1] The daṇḍa is superfluous.
[2] Originally ni was engraved.
[3] Sandhi has not been observed here.
[4] Read sambaddh-āº.
[5] Better read ºchatra-. Chatra may be the same as chaturaka (cf. Inscriptions of Bengal, Vol. III, p. 94).
|
\D7
|