The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

92 naśyati || [37||*] Bhṛiśam=avasara ēsha naḥ pragantuṁ divam=anuchiṁtya padāti-yugma- mukhyāḥ [|*] divija-
93 yu[va]ti-saṁga-kāṁkshay=ōyuḥ ssa(sa)mam=atha daiva-durīhayā [cha bhū]mēḥ [||38||*] ētad-Dramila-daṇḍanāthānā-
94 ṁ Rā[ja]rāja-Rāja1-Brahma-Mahārāja-nāmadhēyō sva-mātulasya Madhurāntakadēvasy=ā-
95 tulā(la)sy=ādēśaḥ(ṁ) prāpya Karvnā(rnnā)ṭaka-daṇḍanādhai(thai)r=yyuddhvā t[ai]r=ōva sārddhaṁ divaṁ gatavān=aśvi[kē]-
96 [na] hastikēna cha balēna [bā]hā-balēna cha sama-balatvāch=cha | tam=uddiśya [Ka]lidiṇḍi- grā[mē]

>

Fourth Plate ; Second Side

97 Rājarājēśvara[m=iti Śi]vāyatanam=akaravaṁ | Uttama-Śōḍa-chChōḍagōn=ity=Uttama-Chōḍa- [Mi]-
98 lāḍ-uḍaiyān=iti prasiddhāv=anyāv=api ch=ōddiśya Śivāyatana-dvayaṁ [karōmi]…… maṁ[ga]-
99 l-ōttuṁga-saṁgītaka-khaṇḍa-sphuṭita-navakarmma-baly-upahār-ādy-artthaṁ pa[ṁchāśach= chhātrāṇāṁ]
100 śāstrasya śrōtṛi(tṛī)ṇāṁ satr-ārtthaṁ cha dvay-ādhika-paṁchāśad-vēśyābhiḥ | Brāh- maṇa-śatēna brahma-[vē]-
101 dinā huta-jātavēdasa(sā) vaiśya-śatēna cha Dhanad-ōpamēna śūdra-śatēna Br[ahma- pāda-kamala]-
102 saṁbhūtē[na*] cha sārddhaṁ Madhurāntaka-Nallūri-nāmnā prasiddhaḥ [Ka]lidiṇḍi- nāma-grāma[ḥ] Māgaḍa[varu]-
103 grāmaṭikayā dattaḥ tasy=āvadhayaḥ [|*] Pūrvvataḥ Konnokī sīm=aiva sīmā āgnēya- [taḥ] . . lidorru2-sī-
104 m=aiva sīmā | dakshiṇataḥ Koṇṭhama-sīmā | nairṛityataḥ Vōvāka-sīm=aiva sīmā | paśchi- mataḥ Kaḍa .. .. .. ..
105 sīm=aiva sīmā | vā[yav]yata[ḥ] Dāḍināṇṭi sīm=aiva sīmā | uttarataḥ | Pōtu[ṁbarti- sīm=ai]va sīmā | [īśānata]-
106 ḥ Pōtūṁbarti-sīm=aiva sīmā | Pallapu-Gudravārē Kaḍaparru-nāma-grāmaḥ [Du]ggiya- [pū]ṇḍi ……[grāma]-
107 sya pūrvvataḥ | Kaludiṇḍi-sīm=aiva sīmā | āgnēyataḥ | ēsh=aiva dakshi[ṇa]taḥ | Vē[vāka- sī]m=aiva sīmā | na(nai)rṛi-
108 tyataḥ ēsh=aiva | paśchimataḥ | Āvakūru-sīm=aiva sīmā | vāyavyataḥ Tāmara-kolani- Krovviṇḍlēṭaṁ=bāsi-
109 na-Tallikroyya-nāma nadī | uttarataḥ | Kalvasaṇḍa-sīm=aiva sīmā | īśānataḥ | Tāḍināṇṭi- sīm=aiva

Fifth Plate

110 sīmā | Pallapu-Gudravārē Āvakū-
111 ta[ḥ] Kaḍaparti-[sī]m=aiva sīmā | āgnē
112 mataḥ Koṇḍika-Muṁjalūra-sim=ai(va)

_________________________________________________

[1] The final Rāja in Rājarāja-Rāja appears to be superfluous.
[2] The name of the village may be Ālidorru of Pulidorru.

Home Page

>
>