The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

KALIDINDI GRANT OF EASTERN CHALUKYA RAJARAJA I

72 ryya-paryyākulā yasy-ārātaya ēva śauryyam=aniśaṁ stunvanti tanvanti [cha] || [25||*] Svasti [|Sa*]rvalōkā-
73 śraya-śrī-Vishṇuvarddhana-Mahārājādhirāja-Paramēśvara-Paramabhaṭṭāraka[ḥ] Paramamāhē-
74 śvaraḥ Paramabrahma[ṇya]ḥ mātō(tā)pitṛi-pād-ānudhyātaḥ Tyāga-siṁha(hā)san-[āsīnaḥ] Gāḍevalu-[nā]-
75 ma-vishaya-sahitāṁ Pallapu-Gudravāra-vishayam=adhivasataḥ rāshṭrakūṭa-pramukhā- [n=kuṭu]ṁbinaḥ sarvvān=sa-
76 māhūya mantri-purōhita-sēnāpati-yuvarāja-dauvārika-pravā(dhā)n-ādi-samaksham-i[ttha]m= ājñā-
77 pahayati[1] | yadhā(thā) | Khyātō=sti Rājarāja-Brahma-mahārāja iti mahādaṇḍapatiḥ [|*] yō Madhurā-
78 ntaka-bhūbhṛit-karuṇā-rasa-sikta-varddhita-yaśō-latikaḥ |[ | 26||*] Rājēndra-Chōḍa-bhūpāla- rājyalakshmī-mahā-
79 nidhēḥ [|*] rakshaṇa-kshama-daksh-ōgra-mahābhuja-bhujaṁgamaḥ [||27||*] Diktō dakshiṇataḥ puraskṛita-bṛihad-daṇḍaḥ prachaṇḍa-
80 s=sa yō vidvi[ṭ-chhō]ṇita-pāna-gṛidhnur=aparaḥ kālō na v=ēt=īkshitaḥ [1*] Rājēndra- kshitipālakasya mahatō man-mātu-

>

Forth Plate ; First Side

81 lasy=ā[tu*]lasy=ādēśa[ṁ*] pratipadya tat-kshaṇata ēv=Āṁdhra-kshamāṁ prāgamat || [28||*] Anyō=pi daṇḍanāthō bhakti-klēśa-praru(hṛi)-
82 shṭa-nija-nādha(tha)ḥ [|*] amun=aiv=āgatavān=Uttama-Śōḍa-chChōḍagōn=iti vye(vya)- padishṭaḥ | [|29||*][2] Uttama-Chōḍa-Milāḍ-uḍa[yā]-
83 n=ity=any=ōpi ch=ō(ch=ā)gataḥ purushaḥ [|*] yaḥ patir=atha sēnāyāḥ pativratāyāḥ parē- kshaṇ-āsahanāyāḥ | [ | 30||*] Ka-
84 rnnāṭika-bal-āraṇyāṁ(ṇyaṁ) tā(da)gdhukāmam=aśēshataḥ | daṇḍanātha-traye(ya)ṁ dṛi- shṭam=agni-trayam=iv=ōjvalam || [31||*] Karnnā-
85 ṭa-Dramil-ādhīśa-daṇḍēśām=abhavad=raṇaṁ [|*] paraspara-chatur-ddanta-pratighaṭṭana- bhīkaraṁ || [32||*] Mushṭāmushṭi kvachid=dṛi-
86 shṭaṁ kēśākēśy=abhavat=kshaṇaṁ [|*] daṇḍādaṇḍi kvachit=prōktaṁ kuntākunti nirantara[ṁ](m) [||33||*] Jaghnirē nija-śarair=api [kē]chid=dhanvinō
87 yudhi samarddhita-śauryyāḥ [|*] sēnayōr=api paraspara-bāṇ-āpāta-[jāta]-java-vāta-vivṛie [ttaiḥ] [||34||*] Khaḍgi-khaḍga=dṛi-
88 ḍha-ghaṭṭana-jātē visphuliṁga-nivahē su(śa)labhā[ḥ*] syuḥ | sad-bhaṭa(ṭā) bhaya-bhṛitaḥ(tāś= cha)la-chittāḥ paṁcha-sha-
89 (Symbol) padātyōḥ || [35||*] Nṛityamti(nti) va[3] gaja-kabaṇ(n)dhās=turaga-kabandh- āś=cha nara-kabandha-pramukhāḥ [|*] [ṛi]
90 ṇam=ady=aiva viyu(mu)kta[ṁ*]nija-nāth-āvaṁdhya-pōshaṇasy=ēti mudā || [36||*] Gajair= ggajā vājibhir=ēva vājinō narai-
91 r=nnarās=tatra samaṁ vinākṛitāḥ [|*] dvi-pakshayōḥ kāla-vaśēna saṁyugē samāna-yuddhaṁ samam=ēva

_________________________________________________

[1] Read ājñāpayati.
[2] [The latter half of this verse is in the Āryāgīti metre.─Ed ]
[3] [This va is superfluous.─Ed.]

Home Page

>
>