|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
KALIDINDI GRANT OF EASTERN CHALUKYA RAJARAJA I
72 ryya-paryyākulā yasy-ārātaya ēva śauryyam=aniśaṁ stunvanti tanvanti [cha] || [25||*]
Svasti [|Sa*]rvalōkā-
73 śraya-śrī-Vishṇuvarddhana-Mahārājādhirāja-Paramēśvara-Paramabhaṭṭāraka[ḥ] Paramamāhē-
74 śvaraḥ Paramabrahma[ṇya]ḥ mātō(tā)pitṛi-pād-ānudhyātaḥ Tyāga-siṁha(hā)san-[āsīnaḥ]
Gāḍevalu-[nā]-
75 ma-vishaya-sahitāṁ Pallapu-Gudravāra-vishayam=adhivasataḥ rāshṭrakūṭa-pramukhā-
[n=kuṭu]ṁbinaḥ sarvvān=sa-
76 māhūya mantri-purōhita-sēnāpati-yuvarāja-dauvārika-pravā(dhā)n-ādi-samaksham-i[ttha]m=
ājñā-
77 pahayati[1] | yadhā(thā) | Khyātō=sti Rājarāja-Brahma-mahārāja iti mahādaṇḍapatiḥ [|*]
yō Madhurā-
78 ntaka-bhūbhṛit-karuṇā-rasa-sikta-varddhita-yaśō-latikaḥ |[ | 26||*] Rājēndra-Chōḍa-bhūpāla-
rājyalakshmī-mahā-
79 nidhēḥ [|*] rakshaṇa-kshama-daksh-ōgra-mahābhuja-bhujaṁgamaḥ [||27||*] Diktō
dakshiṇataḥ puraskṛita-bṛihad-daṇḍaḥ prachaṇḍa-
80 s=sa yō vidvi[ṭ-chhō]ṇita-pāna-gṛidhnur=aparaḥ kālō na v=ēt=īkshitaḥ [1*] Rājēndra-
kshitipālakasya mahatō man-mātu-
Forth Plate ; First Side
81 lasy=ā[tu*]lasy=ādēśa[ṁ*] pratipadya tat-kshaṇata ēv=Āṁdhra-kshamāṁ prāgamat || [28||*]
Anyō=pi daṇḍanāthō bhakti-klēśa-praru(hṛi)-
82 shṭa-nija-nādha(tha)ḥ [|*] amun=aiv=āgatavān=Uttama-Śōḍa-chChōḍagōn=iti vye(vya)-
padishṭaḥ | [|29||*][2] Uttama-Chōḍa-Milāḍ-uḍa[yā]-
83 n=ity=any=ōpi ch=ō(ch=ā)gataḥ purushaḥ [|*] yaḥ patir=atha sēnāyāḥ pativratāyāḥ parē-
kshaṇ-āsahanāyāḥ | [ | 30||*] Ka-
84 rnnāṭika-bal-āraṇyāṁ(ṇyaṁ) tā(da)gdhukāmam=aśēshataḥ | daṇḍanātha-traye(ya)ṁ dṛi-
shṭam=agni-trayam=iv=ōjvalam || [31||*] Karnnā-
85 ṭa-Dramil-ādhīśa-daṇḍēśām=abhavad=raṇaṁ [|*] paraspara-chatur-ddanta-pratighaṭṭana-
bhīkaraṁ || [32||*] Mushṭāmushṭi kvachid=dṛi-
86 shṭaṁ kēśākēśy=abhavat=kshaṇaṁ [|*] daṇḍādaṇḍi kvachit=prōktaṁ kuntākunti
nirantara[ṁ](m) [||33||*] Jaghnirē nija-śarair=api [kē]chid=dhanvinō
87 yudhi samarddhita-śauryyāḥ [|*] sēnayōr=api paraspara-bāṇ-āpāta-[jāta]-java-vāta-vivṛie
[ttaiḥ] [||34||*] Khaḍgi-khaḍga=dṛi-
88 ḍha-ghaṭṭana-jātē visphuliṁga-nivahē su(śa)labhā[ḥ*] syuḥ | sad-bhaṭa(ṭā) bhaya-bhṛitaḥ(tāś=
cha)la-chittāḥ paṁcha-sha-
89 (Symbol) padātyōḥ || [35||*] Nṛityamti(nti) va[3] gaja-kabaṇ(n)dhās=turaga-kabandh-
āś=cha nara-kabandha-pramukhāḥ [|*] [ṛi]
90 ṇam=ady=aiva viyu(mu)kta[ṁ*]nija-nāth-āvaṁdhya-pōshaṇasy=ēti mudā || [36||*] Gajair=
ggajā vājibhir=ēva vājinō narai-
91 r=nnarās=tatra samaṁ vinākṛitāḥ [|*] dvi-pakshayōḥ kāla-vaśēna saṁyugē samāna-yuddhaṁ
samam=ēva
_________________________________________________
[1] Read ājñāpayati.
[2] [The latter half of this verse is in the Āryāgīti metre.─Ed ]
[3] [This va is superfluous.─Ed.]
|
\D7
|