The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

52 ḥ Kaṁdarppa iv=āparaḥ prativasan lōka-trayē strī-hṛidi || [14||*] Bālyē bhūshaṇam=abhavad= ratnamayī yasya ka-
53 ṁṭhikā kaṁṭhē | guṇa-lubdhay=ēva mālā dharayā dattā patiṁva[rayā] || [15||*] Vēd-āṁ- bhōdhi-nidhi-pramāṇa-gani(ṇi)tē Śā-
54 k-ābda-saṁghē Ravau Siṁhasthē bahula-dvitīya-divasē vārē Gurōś=śītagau | yuktē bh- ōttarabhadrayādya(=py=a)ti-vaṇi-
55 j-yāmē tu [sarvva*]-kshamāṁ trātuṁ paṭṭam=adhatta yō guṇa-nidhiḥ śrī-Rājarājō-nṛipaḥ || [16||*] Yasy=ōttamāṁgam=ābaddha-
56 m=ābhāt=paṭṭēna bhūyasā ||( | ) bharttuṁ viśvaṁbharā-bhāraṁ janaiśā(r=ā)rōpitaṁ yatā(thā) || [17||*] Api cha || Khyātas=samasta-nara-
57 nātha-kirīṭa-kōṭi-ratna-prabhā-pa[ṭala-pāṭala-pāda-pīṭhaḥ | ][1] yas=tyāga-varsha-pariharshita- sat-samājō Rājēṁ-
58 dra-Chōḍa iti Chōḍa-kul-aika-ratnaṁ || [18||*] ēkasy=āsīd=api sa Himavān=Īśvasa(ra)sy= āpatadbhir=mmūrddhnō Gaṁgā-
59 vimala-salilais=sichyamānaḥ pavitraḥ | Rājēṁdrō=yaḥ(yaṁ) kim=uta namatām=Īśvarāṇāṁ bahū[nā]-
60 ṁ ratn-ālōka-prakaṭita-jagat-prāṁgaṇō(ṇē)bhyaś=śirōbhyaḥ || [19||*] Sa=dvīpāṁ chatur- aṁbuśā(rā)śi-parikhāṁ viśvaṁbharāṁ [lī]-
61 layā daṇḍēn=aiva vijitya yō di(da)śa-diśi prātishṭhipat=sarvvataḥ | svair-ōdbhrānti-nivāra- ṇāya vijaya-sta-
62 ṁbhān=sva-nām-āṁkitān=ālānān=iva baddhum=a[ṁ*]dha-manasō darppēṇa dig-dantihaḥ || [20||*] Sa śra(śru)tvā paritushyā(shya) vaṁśa-vinaya-
>
63 tyāg-ābhimān-ōnnati[ṁ] prajñā-vikrama-satya-śau[cha]-paṭutā-śauryya-ksḥam-ādīn=guṇā[n] | Chōḍēśō Madhurā[nta]-
64 kaḥ sva-tanayām=Ammaṁga-nāmāṁ satīṁ Chāḷuky-ābharaṇasya ch=āgramahishīṁ snēhēna yasy=ākarōt || [21||*]
65 Yasmin=rājani rakshati bhūchakram=avakram=uchita-mā[r*]ggēṇa | abhavad=abādham= akalmasham=a[dūshi]tam=a-

Third Plate ; Second Side

66 matsaraṁ [prajābharitaṁ][2] || [22||*] Rājñō rāja-Chalukya-vaṁśa-latik-ālaṁbasya yasya svayaṁ śaśvat=kīrtti[r=alaṁka]-
67 rōti nitarā[ṁ lōka-trayī-ka(kā)minīṁ | ] hāra(rā)l=īva sugandhi-chandana-mayī (Symbol) [lālāmakī]-māl=ēv=āmala-[jā]-
68 ti-ja(jā)la-kalitā daukūla-Lakshmīr=iva || [23||*] Yasya śrī-Paragaṇḍabhairava-vibhōr=ddōr- ddaṇḍa-[kaukshēya]ka-prōdbhinn-āhita-ha-
69 sti-masti(sta)ka-galan-mastishka-[khād]-āśayā gṛidhrāḥ paksha-puṭān=visāryya viyati vyā- baddha-chakrāś=chalat-pichchhā-pa-
70 tra-chaya-śriyaṁ vidadhatē vīra-śriyas=saṁyati || [24||*] ēkēn=aiva hayī hayēna bahuśō vāhā-sahasran=ta-
71 thā kō vā vīra-bhaṭō jayēt pratibhaṭaṁ ch=āstr-ābhivarahais=tathā | kas=siṁchēd=iti vidrutā raṇa-mukhāsv=āścha[3]-

_________________________________________________

[1] The letters within brackets are engraved over an erasure.
[2] [The intended reading seems to be prajā-charitam.─Ed.]
[3] [The sense requires raṇa-mukhēd=āścharyya.─Ed.]

Home Page

>
>