|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
52 ḥ Kaṁdarppa iv=āparaḥ prativasan lōka-trayē strī-hṛidi || [14||*] Bālyē bhūshaṇam=abhavad= ratnamayī yasya ka-
53 ṁṭhikā kaṁṭhē | guṇa-lubdhay=ēva mālā dharayā dattā patiṁva[rayā] || [15||*] Vēd-āṁ-
bhōdhi-nidhi-pramāṇa-gani(ṇi)tē Śā-
54 k-ābda-saṁghē Ravau Siṁhasthē bahula-dvitīya-divasē vārē Gurōś=śītagau | yuktē bh-
ōttarabhadrayādya(=py=a)ti-vaṇi-
55 j-yāmē tu [sarvva*]-kshamāṁ trātuṁ paṭṭam=adhatta yō guṇa-nidhiḥ śrī-Rājarājō-nṛipaḥ
|| [16||*] Yasy=ōttamāṁgam=ābaddha-
56 m=ābhāt=paṭṭēna bhūyasā ||( | ) bharttuṁ viśvaṁbharā-bhāraṁ janaiśā(r=ā)rōpitaṁ
yatā(thā) || [17||*] Api cha || Khyātas=samasta-nara-
57 nātha-kirīṭa-kōṭi-ratna-prabhā-pa[ṭala-pāṭala-pāda-pīṭhaḥ | ][1] yas=tyāga-varsha-pariharshita-
sat-samājō Rājēṁ-
58 dra-Chōḍa iti Chōḍa-kul-aika-ratnaṁ || [18||*] ēkasy=āsīd=api sa Himavān=Īśvasa(ra)sy=
āpatadbhir=mmūrddhnō Gaṁgā-
59 vimala-salilais=sichyamānaḥ pavitraḥ | Rājēṁdrō=yaḥ(yaṁ) kim=uta namatām=Īśvarāṇāṁ
bahū[nā]-
60 ṁ ratn-ālōka-prakaṭita-jagat-prāṁgaṇō(ṇē)bhyaś=śirōbhyaḥ || [19||*] Sa=dvīpāṁ chatur-
aṁbuśā(rā)śi-parikhāṁ viśvaṁbharāṁ [lī]-
61 layā daṇḍēn=aiva vijitya yō di(da)śa-diśi prātishṭhipat=sarvvataḥ | svair-ōdbhrānti-nivāra-
ṇāya vijaya-sta-
62 ṁbhān=sva-nām-āṁkitān=ālānān=iva baddhum=a[ṁ*]dha-manasō darppēṇa dig-dantihaḥ
|| [20||*] Sa śra(śru)tvā paritushyā(shya) vaṁśa-vinaya-
63 tyāg-ābhimān-ōnnati[ṁ] prajñā-vikrama-satya-śau[cha]-paṭutā-śauryya-ksḥam-ādīn=guṇā[n] |
Chōḍēśō Madhurā[nta]-
64 kaḥ sva-tanayām=Ammaṁga-nāmāṁ satīṁ Chāḷuky-ābharaṇasya ch=āgramahishīṁ snēhēna
yasy=ākarōt || [21||*]
65 Yasmin=rājani rakshati bhūchakram=avakram=uchita-mā[r*]ggēṇa | abhavad=abādham=
akalmasham=a[dūshi]tam=a-
Third Plate ; Second Side
66 matsaraṁ [prajābharitaṁ][2] || [22||*] Rājñō rāja-Chalukya-vaṁśa-latik-ālaṁbasya yasya
svayaṁ śaśvat=kīrtti[r=alaṁka]-
67 rōti nitarā[ṁ lōka-trayī-ka(kā)minīṁ | ] hāra(rā)l=īva sugandhi-chandana-mayī (Symbol)
[lālāmakī]-māl=ēv=āmala-[jā]-
68 ti-ja(jā)la-kalitā daukūla-Lakshmīr=iva || [23||*] Yasya śrī-Paragaṇḍabhairava-vibhōr=ddōr-
ddaṇḍa-[kaukshēya]ka-prōdbhinn-āhita-ha-
69 sti-masti(sta)ka-galan-mastishka-[khād]-āśayā gṛidhrāḥ paksha-puṭān=visāryya viyati vyā-
baddha-chakrāś=chalat-pichchhā-pa-
70 tra-chaya-śriyaṁ vidadhatē vīra-śriyas=saṁyati || [24||*] ēkēn=aiva hayī hayēna bahuśō
vāhā-sahasran=ta-
71 thā kō vā vīra-bhaṭō jayēt pratibhaṭaṁ ch=āstr-ābhivarahais=tathā | kas=siṁchēd=iti vidrutā raṇa-mukhāsv=āścha[3]-
_________________________________________________
[1] The letters within brackets are engraved over an erasure.
[2] [The intended reading seems to be prajā-charitam.─Ed.]
[3] [The sense requires raṇa-mukhēd=āścharyya.─Ed.]
|
\D7
|