The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

KALIDINDI GRANT OF EASTERN CHALUKYA RAJARAJA I

32 śraya-vallabhēṁdrasya bhrātā Kujja(bja)vishṇa(shṇu)varddhanō=shṭādaśa varshāṇi Vēṅgī- dēśam=apālayat=tat-sū(nuḥ) Jaya[siṁ]-
33 ha-[vallabhas=trayas]triṁśataṁ | tad-anuj=Ēndrarāja-naṁdanaḥa(nas)=sapta dināni tat-pu- trō [Vishṇuvarddhanō] nava va-

Second Plate ; Second Side

34 rshāṇi | tat-sūnur=mMaṁgi-Yuvarājaḥ paṁchaviṁśatiṁ | tat-tanayō Jayasi[ṁ]has=tra- yōdaśa | tad-a[nuja]ḥ Kō-
35 kiliḥ shaṇ=māsān | tasya jyēshṭhō bhrātā Vishṇuvarddhanas=tam=uchchāṭya sapta-tri- ṁśatam=abdān | tat-sutō [Vijayā]di-
36 tya-bhaṭṭārakō =shṭādaśa | tat-putrō Vishṇuvarddhanaḥ shaṭ-triṁśataṁ | tat-sūnur=nNarē- ṁdra-mṛigarājō=[shṭā(shṭa)chatvāriṁśataṁ]
37 tat-sutaḥ Kali-Vishṇuvarddhanō=dhy-arddha-varshaṁ | tat-tanayō Guṇaga-Vijayādi[tya*]ś= chatuśchatvā[riṁśataṁ] | tad-bhrātu-
38 r=vVikramāditya-bhūpatēs=sutaś=Chālukya-Bhīmas=triṁśatam | tat-putrō Vijayādityash= shaṇ=māsā[n] | tat-s[ūnur=A]-
39 mmarājas=sapta varshāṇi | tat-sutaṁ Vijayādityaṁ bālam=uchchāṭya Tāḍaparājō māsam= ēkaṁ | [taṁ jitvā]
40 Chālukya-Bhīma-tanayō Vikramāditya ēkādaśa māsān | tat-Tāḍaparāja-sutō Yuddhamallas= sapta va[rshāṇi | ta]
41 taḥ || Ammarāj-ānujō Rāja(jā)Bhīmō Bhīma-parākramaḥ | vijitya Yuddhamallaṁ taṁ
dvādaśa-ābdān=dha …. [||7||*][1]
>
42 Sat-putrayōr=dDaśaratha-pratimasya tasya Bhīmasya Rāma-Bharat-ōpamayōh=kanīyān | Dānārṇṇav[-Āmma]-
43 ṇripayōḥ khalu paṁchaviṁśaty=abdān=arakshad=avanītalam=Ammarājaḥ || [8||*] Tasya jyēshṭhō ṇripatishu chatu[sh-sha]-
44 shṭi-vidyā-pravīṇō yaḥ Karṇṇ-ādīn=sura-taru-nibhō bhūri-dānēna jitvā | lōkē=nvartthaṁ suchiram=[adadhān]=nāma Dānār[ṇṇa]-
45 v-ākhyas=sa trīn=abdān=avahad=avanīm=arṇṇava-kshauma-kāntām || [9||*] Tataḥ [pa]raṁ patiṁ labdhum=anurūpam=anā[yi]kā [|*] [sa]-
46 ptaviṁśati-varshāṇi va(cha)chār=ēva tapaḥ kshamā || [10||*] Atha Dānārṇṇava(vā)j=jātaḥ kalāvān dviṭ-tamō-haraḥ | rāja(jā) Chālu[kya]-Cha[ṁ]-
47 drō-yaḥ kshamā-tāpam=apākarōt || [11||*] Balād=gṛihītvā Balitō dhariśrīḥ(trīm) gīrvvāṇa- śatrōr=iva śatru-vargg[āt] śrī-
48 Śadti(kti)varmmā sa samāś=Chalukya-nārāyaṇō dvādaśa rakshati sma || [12||*] Tad=anu tad-anujanmā Rājamārttaṇḍa-bhū-
49 pō viśada-ruchir=arāti-dhvānta-vidhvaṁsa-dakshaḥ | sma vahati bhuvam=abdēn=sapta Sapt- āśva-tējās=sa[kala]-va-

Third Plate ; First Side

50 sumatī-bhṛin-mastaka-nyasta-pādaḥ || [13||*] Lakshmī-bhartṛi[2]-nibhasya tasya Vimalādityasya Bhō(Chō)ḍ-ānvaya-kshīr-āṁbhōnidhi-
51 janmanaḥ śriya iva śrī-Rājarājādhipaḥ | dēvyāś=ch=āba(ja)ni Rājarāja-duhituḥ Kuṁ- dāṁbikāyās=sutō ya-

_________________________________________________

[1] [The missing letters may have been rām=aśāt.─Ed.]
[2] One letter between bha and rtṛi was written and erased.

Home Page

>
>