|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
KALIDINDI GRANT OF EASTERN CHALUKYA RAJARAJA I
32 śraya-vallabhēṁdrasya bhrātā Kujja(bja)vishṇa(shṇu)varddhanō=shṭādaśa varshāṇi Vēṅgī-
dēśam=apālayat=tat-sū(nuḥ) Jaya[siṁ]-
33 ha-[vallabhas=trayas]triṁśataṁ | tad-anuj=Ēndrarāja-naṁdanaḥa(nas)=sapta dināni tat-pu-
trō [Vishṇuvarddhanō] nava va-
Second Plate ; Second Side
34 rshāṇi | tat-sūnur=mMaṁgi-Yuvarājaḥ paṁchaviṁśatiṁ | tat-tanayō Jayasi[ṁ]has=tra-
yōdaśa | tad-a[nuja]ḥ Kō-
35 kiliḥ shaṇ=māsān | tasya jyēshṭhō bhrātā Vishṇuvarddhanas=tam=uchchāṭya sapta-tri-
ṁśatam=abdān | tat-sutō [Vijayā]di-
36 tya-bhaṭṭārakō =shṭādaśa | tat-putrō Vishṇuvarddhanaḥ shaṭ-triṁśataṁ | tat-sūnur=nNarē-
ṁdra-mṛigarājō=[shṭā(shṭa)chatvāriṁśataṁ]
37 tat-sutaḥ Kali-Vishṇuvarddhanō=dhy-arddha-varshaṁ | tat-tanayō Guṇaga-Vijayādi[tya*]ś=
chatuśchatvā[riṁśataṁ] | tad-bhrātu-
38 r=vVikramāditya-bhūpatēs=sutaś=Chālukya-Bhīmas=triṁśatam | tat-putrō Vijayādityash=
shaṇ=māsā[n] | tat-s[ūnur=A]-
39 mmarājas=sapta varshāṇi | tat-sutaṁ Vijayādityaṁ bālam=uchchāṭya Tāḍaparājō māsam=
ēkaṁ | [taṁ jitvā]
40 Chālukya-Bhīma-tanayō Vikramāditya ēkādaśa māsān | tat-Tāḍaparāja-sutō Yuddhamallas=
sapta va[rshāṇi | ta]
41 taḥ || Ammarāj-ānujō Rāja(jā)Bhīmō Bhīma-parākramaḥ | vijitya Yuddhamallaṁ taṁ
dvādaśa-ābdān=dha …. [||7||*][1]
42 Sat-putrayōr=dDaśaratha-pratimasya tasya Bhīmasya Rāma-Bharat-ōpamayōh=kanīyān |
Dānārṇṇav[-Āmma]-
43 ṇripayōḥ khalu paṁchaviṁśaty=abdān=arakshad=avanītalam=Ammarājaḥ || [8||*] Tasya
jyēshṭhō ṇripatishu chatu[sh-sha]-
44 shṭi-vidyā-pravīṇō yaḥ Karṇṇ-ādīn=sura-taru-nibhō bhūri-dānēna jitvā | lōkē=nvartthaṁ
suchiram=[adadhān]=nāma Dānār[ṇṇa]-
45 v-ākhyas=sa trīn=abdān=avahad=avanīm=arṇṇava-kshauma-kāntām || [9||*] Tataḥ [pa]raṁ
patiṁ labdhum=anurūpam=anā[yi]kā [|*] [sa]-
46 ptaviṁśati-varshāṇi va(cha)chār=ēva tapaḥ kshamā || [10||*] Atha Dānārṇṇava(vā)j=jātaḥ
kalāvān dviṭ-tamō-haraḥ | rāja(jā) Chālu[kya]-Cha[ṁ]-
47 drō-yaḥ kshamā-tāpam=apākarōt || [11||*] Balād=gṛihītvā Balitō dhariśrīḥ(trīm) gīrvvāṇa-
śatrōr=iva śatru-vargg[āt] śrī-
48 Śadti(kti)varmmā sa samāś=Chalukya-nārāyaṇō dvādaśa rakshati sma || [12||*] Tad=anu
tad-anujanmā Rājamārttaṇḍa-bhū-
49 pō viśada-ruchir=arāti-dhvānta-vidhvaṁsa-dakshaḥ | sma vahati bhuvam=abdēn=sapta Sapt-
āśva-tējās=sa[kala]-va-
Third Plate ; First Side
50 sumatī-bhṛin-mastaka-nyasta-pādaḥ || [13||*] Lakshmī-bhartṛi[2]-nibhasya tasya Vimalādityasya
Bhō(Chō)ḍ-ānvaya-kshīr-āṁbhōnidhi-
51 janmanaḥ śriya iva śrī-Rājarājādhipaḥ | dēvyāś=ch=āba(ja)ni Rājarāja-duhituḥ Kuṁ-
dāṁbikāyās=sutō ya-
_________________________________________________
[1] [The missing letters may have been rām=aśāt.─Ed.]
[2] One letter between bha and rtṛi was written and erased.
|
\D7
|