|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
12 dhasthi(dhishṭhi)ra-Bhīm-Ārjuna-Nakula-Sahadēvāḥ | paṁchēṁdriyavat=paṁcha-sūrvvi-
sa(sha)ya-grāhiṇas=tatra[1] || [4||*] Jitvā yēna Pura-
13 ṁdaraṁ hutana(va)hē havyīkṛitaṁ kā(khā)ṇḍavaṁ Yaś=Śaṁbhōr=llabhatē sma saṁyati
bahūny=astrāṇi divyāni cha | yēn=ādhyāsita-
14 m=āsanaṁ Maghavataś=ch=ārddhaṁ sura[2]-dvēshiṇaḥ saṁpishy=āgamayat=Kṛitānta-nagarīṁ
yaḥ Kauravān=vidvishaḥ |[|5||*] tatō=rjunā-
15 d=Abhimanyuḥ | tataḥ Parīkshit | tatō Janamējayaḥ | tataḥ Kshēmukaḥ | tatō Naravā-
hanaḥ | tataḥ Śatānīkaḥ | tasmā-
16 d=Udayanaḥ | tataḥ paraṁ tat-prabhṛitishv=avichchhinna-santānēshv=Ayōdhyā-siṁhāsan-
āsīnēshv=ēkānnashashṭi-chakravartti-
Second Plate ; First Side
17 shu gatēsu(shu) tad=vaṁśyō Vijayādityō nāma rājā vijigīshayā Dakshiṇāpathaṁ gatvā
Trilōchana-Palla-
18 vam=adha(dhi)kshipya kālavaśāl=lōkāntaram=agamat | tasmin=saṁkulē tasya Mahādēvī
garbha-bhār-ālas=āntaḥpur=ādhikṛi-
19 ta-vanitā-kaṁchukibhis=sārddhaṁ vṛiddh-āmātyaiḥ purōhitēna ch=ānīyamānā kathaṁchin=
[Mu]ḍivēmu-nām-āgrahāram=upaga-
20 mya tad-vāstavyēna Vishṇubhaṭṭa-sōmayājinā duhitṛi-nirnvi(rvvi)śēsham=abhiga(ra)kshitā
satī nandanaṁ Vishṇuvarddhanam=a[sū]ta
21 sā tasya cha kumārasya Mānavya-sagōtra-Hāriti-putr-ādi-sva-kshatra-gōtra-kram-ōchitāni
karmmāni(ṇi) kārayitvā ta-
22 m=avarddhayat || sa cha mātrā vidita-vṛittāntas=san=nirggatya Chālukya-girau Naṁdāṁ
Bhagavatīṁ Gaurīm=ārādhya Kumāra-Nārāya-
23 ṇa-Mātṛigaṇāṁś=cha saṁtarpya śvēt-ātapatr-aika-ga(śa)ṁkha-paṁcha-mahāśabda-pālikētana-
pratiḍhakkā-varāhalāṁchchha(chha)na-piṁ-
24 chchha-kuṁta-siṁhāsana-makaratōraṇa-kanakadaṇḍa-Gaṁgā-Yamun-ādīni sva-kula-kram-
āgatāni nikshiptān=ī-
25 va sāmrājya-chihnāni sā(sa)māsādya Trilōchana-Pallavaṁ jitvā tat-sutām=Uttamadānīm=
upaya-
26 mya Kadaṁba-Gaṁg-ādi-bhūmipān=nirjjitya Sētu-Narmmadā-madhyaṁ s-ārddha-sapta-lak-
shaṁ Dakshiṇāpathaṁ pāla-
27 yāmāsa || Tasy=āsīd=Vijayādityō Vishṇuvarddhana-bhūpatēḥ | Pallav-ānvaya-jātāyā Mahā-
dēvyāś=cha naṁdanaḥ |[|6||*] Ta-
28 t-sūnuḥ Pulakēśī Vallabhaḥ | tat-putraḥ Kīrttivarmmā | tasya tanayaḥ | Śrīmatāṁ sakala-
bhuvana-saṁstū[ya]māna-Mā-
29 navya-sagōtrāṇāṁ Hārīti-putrāṇāṁ Kauśikī-vara-prasāda-labdha-rājyānāṁ Mātṛiṁ(tṛi)-
gaṇa-paripālitānāṁ Svāmi-Mā-
30 hāsēna-pādānuddhyātānāṁ Bhagavan-Nārāyaṇa-prasāda-samāsādita-vara-varāhalāṁ[chchha]-
(chha) n-ēkshaṇa-kshaṇa-[va*]śī[kṛi]-
31 t-ārāti-maṇḍalānām=aśvamēdh-āvabhṛita(tha)-snāna-pavitrīkṛita-vapushāḥ(shāṁ) Chālukyā-
nāṁ ku[lam=alaṁkarishṇōs=Satyā]-
_________________________________________________
[1] [The intended reading seems to be pañch-ēndriya-vat=pañcha svar-vvishaya-grahiṇas=tatra.─Ed.]
[2] The letter ra in sura has a horizonta lstroke inside, which is to be ignored.
|
\D7
|