The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

12 dhasthi(dhishṭhi)ra-Bhīm-Ārjuna-Nakula-Sahadēvāḥ | paṁchēṁdriyavat=paṁcha-sūrvvi- sa(sha)ya-grāhiṇas=tatra[1] || [4||*] Jitvā yēna Pura-
13 ṁdaraṁ hutana(va)hē havyīkṛitaṁ kā(khā)ṇḍavaṁ Yaś=Śaṁbhōr=llabhatē sma saṁyati bahūny=astrāṇi divyāni cha | yēn=ādhyāsita-
14 m=āsanaṁ Maghavataś=ch=ārddhaṁ sura[2]-dvēshiṇaḥ saṁpishy=āgamayat=Kṛitānta-nagarīṁ yaḥ Kauravān=vidvishaḥ |[|5||*] tatō=rjunā-
15 d=Abhimanyuḥ | tataḥ Parīkshit | tatō Janamējayaḥ | tataḥ Kshēmukaḥ | tatō Naravā- hanaḥ | tataḥ Śatānīkaḥ | tasmā-
16 d=Udayanaḥ | tataḥ paraṁ tat-prabhṛitishv=avichchhinna-santānēshv=Ayōdhyā-siṁhāsan- āsīnēshv=ēkānnashashṭi-chakravartti-

>

Second Plate ; First Side

17 shu gatēsu(shu) tad=vaṁśyō Vijayādityō nāma rājā vijigīshayā Dakshiṇāpathaṁ gatvā Trilōchana-Palla-
18 vam=adha(dhi)kshipya kālavaśāl=lōkāntaram=agamat | tasmin=saṁkulē tasya Mahādēvī garbha-bhār-ālas=āntaḥpur=ādhikṛi-
19 ta-vanitā-kaṁchukibhis=sārddhaṁ vṛiddh-āmātyaiḥ purōhitēna ch=ānīyamānā kathaṁchin= [Mu]ḍivēmu-nām-āgrahāram=upaga-
20 mya tad-vāstavyēna Vishṇubhaṭṭa-sōmayājinā duhitṛi-nirnvi(rvvi)śēsham=abhiga(ra)kshitā satī nandanaṁ Vishṇuvarddhanam=a[sū]ta
21 sā tasya cha kumārasya Mānavya-sagōtra-Hāriti-putr-ādi-sva-kshatra-gōtra-kram-ōchitāni karmmāni(ṇi) kārayitvā ta-
22 m=avarddhayat || sa cha mātrā vidita-vṛittāntas=san=nirggatya Chālukya-girau Naṁdāṁ Bhagavatīṁ Gaurīm=ārādhya Kumāra-Nārāya-
23 ṇa-Mātṛigaṇāṁś=cha saṁtarpya śvēt-ātapatr-aika-ga(śa)ṁkha-paṁcha-mahāśabda-pālikētana- pratiḍhakkā-varāhalāṁchchha(chha)na-piṁ-
24 chchha-kuṁta-siṁhāsana-makaratōraṇa-kanakadaṇḍa-Gaṁgā-Yamun-ādīni sva-kula-kram- āgatāni nikshiptān=ī-
25 va sāmrājya-chihnāni sā(sa)māsādya Trilōchana-Pallavaṁ jitvā tat-sutām=Uttamadānīm= upaya-
26 mya Kadaṁba-Gaṁg-ādi-bhūmipān=nirjjitya Sētu-Narmmadā-madhyaṁ s-ārddha-sapta-lak- shaṁ Dakshiṇāpathaṁ pāla-
27 yāmāsa || Tasy=āsīd=Vijayādityō Vishṇuvarddhana-bhūpatēḥ | Pallav-ānvaya-jātāyā Mahā- dēvyāś=cha naṁdanaḥ |[|6||*] Ta-
28 t-sūnuḥ Pulakēśī Vallabhaḥ | tat-putraḥ Kīrttivarmmā | tasya tanayaḥ | Śrīmatāṁ sakala- bhuvana-saṁstū[ya]māna-Mā-
29 navya-sagōtrāṇāṁ Hārīti-putrāṇāṁ Kauśikī-vara-prasāda-labdha-rājyānāṁ Mātṛiṁ(tṛi)- gaṇa-paripālitānāṁ Svāmi-Mā-
30 hāsēna-pādānuddhyātānāṁ Bhagavan-Nārāyaṇa-prasāda-samāsādita-vara-varāhalāṁ[chchha]- (chha) n-ēkshaṇa-kshaṇa-[va*]śī[kṛi]-
31 t-ārāti-maṇḍalānām=aśvamēdh-āvabhṛita(tha)-snāna-pavitrīkṛita-vapushāḥ(shāṁ) Chālukyā- nāṁ ku[lam=alaṁkarishṇōs=Satyā]-

_________________________________________________

[1] [The intended reading seems to be pañch-ēndriya-vat=pañcha svar-vvishaya-grahiṇas=tatra.─Ed.]
[2] The letter ra in sura has a horizonta lstroke inside, which is to be ignored.

Home Page

>
>