|
North
Indian Inscriptions |
|
|
UNAMANJERI PLATES OF ACHYUTARAYA.
Third Plate ; Second Side.
102 pâkâch=cha paśchimaṁ | Aruṁkâl=iti vikhyâtâ1 grâmâd=uttara-athitiṁ |(||) [45*]
103 Achy[u]têṁd[r]amahârâyapuram=ity=apar-âbhidhaṁ | sarva-sasyais=sadâ yu-
104 ktam=Uhinai-grâmam=uttamaṁ |(||) [46*] Sarvamânyaṁ chatus-sîmâ-saṁyutaṁ cha sa-
105 maṁtataḥ | nidhi-nikshêpa-pâshâṇa-siddha-sâdhya-jal-ânvitaṁ |(||) [47*] A-
106 kshiṇy-âgâmi-saṁyuktaṁ gaṇa-bhôgyaṁ sa-bhûruhaṁ | vâpî-kûpa-taṭâkaîś=cha ka-
107 śchchh(chchh)-ârâmaiś=cha saṁyutaṁ |(||) [48*] Putra-pautr-âdibhir=bhôghyaṁ
kramâd=â-chaṁdra-târakaṁ | dâna-
108 sy=âdhamanasy=âpi vikrayasy=âpi ch=ôchitaṁ |(||) [49*] Svâmi-kârya-dhurîṇêna svâ-
109 dhîna-naya-saṁpadâ | yaśasvin=Âdiyappêṁdra-nâyak-âṁbuni-
110 dh-îṁdunâ || [50*] Agra-gaṇyêna śûrâṇâm=Anaṁt-ânvaya-janma-
111 nâ | vinayên=êva mûrttêna viśvâs-âvô(vâ)sa-vêśmanâ | vijñâpitô
112 Virûpâksha-nâyakêṁdra-manasvinâṁ(nâ) |(||) [51*] Parîtaḥ prayataiḥ snigdhaiḥ pu-
113 rôhita-purôgamaiḥ | vividhair=vibudhaiś=śrautapathikair=adhikai-
114 r=girâ |(||) [52*] Sarâta[dra-ma]hârâyô2 mânanîyô manasvinâṁ | sahira-
115 ṇya-payôdhâra-pûrvakaṁ dattavân=mudâ |(||) [53*] Asmin=grâmê=tivikhyâtê
116 shashti-vṛitti-samanvitê | vṛittimaṁtô vilikyaṁtê viprâ vêdâṁta-pâ-
117 ragâḥ | (||) [54*] Vishṇavê Raghunâthâya visva(śva)-rakshâ-vidhâyinê l vṛittir=a-
118 tra sapâd=aik[â*] sudh-[â*]hârâya(rtha)m=arppitâ |(||) [55*] Chaṁḍiśvarâya dêvâya târa-
119 kâdhîśa-maulayê | atra pûjâ-kṛitê vṛittiḥ sapâd=aik[â*] samarppitâ |(||) [56*]
120 Durgâbhaṭṭas=sudhîr=atra Kâchanâddhvari-naṁdanaḥ | paṁcha vṛittîr=avâpnôti
121 yâjushaḥ Kâśyap-ânvayaḥ |(||) [57*] Maunabhârgava-gôtra[ḥ*] śrî-Tiṁmâjyôtishi-
122 k-âtmajaḥ | Tiṁmâjyotishikô vṛitti-dvayam=atr=aiti bahvṛichaḥ |(||) [58*] Tiṁ-
123 mâvadhâninas=sûnur=Bhâradvâj-ânvay-ôdbhavaḥ | sudhî-
124 r=Bhairavabhaṭṭ-âkhyô bahvṛchô=tra dvi-vṛittikaḥ || [59*]
Third Plate ; First Side.
125 Yâjushas=Sômavâra-śrî-Gurvayaḥ Kâśyap-ânvayaḥ | paṁcha vṛittir=i-
126 h=âpnôti śrî-Gaṁgâdharabhaṭṭa-jaḥ |(||) [60*] bhâradvâj-ôdbhûta[ḥ*] sûnus=Tiṁ-
127 mâvadhâninaḥ | arddha-vṛittim=avâpnôti Kâchaṁbhaṭṭô=tra bahvṛichaḥ |(||)
[61*] Bhâra-
128 dvâj-ânvayas=sûnus=Tiṁmâbhaṭṭasya bahvṛichaḥ |vṛittim=êkâm=ih=âpnôti
129 vivêkî Vîrarâghavaḥ |(||) [62*] Śrî-Virûpâkshabhaṭṭasya sûnur=Mandgalya-gôtra-
130 jaḥ |bahvṛichô Basavâbhaṭṭas=sudhîs=sârddha-dvi-vṛittikaḥ |(||) [63*] Viśvâmitrânva-
131 y-ôdbhûtô Gautaṁbhaṭṭasya naṁdanaḥ | 3dhîmân=Lakshmaṇabhaṭṭ-âkhyô bahvṛichô=
132 tr=ârddh-vṛittikaḥ |(||) [64*] Bhâradvâj-ânvay-ôdbhûtô Dêvarêbhaṭṭa-naṁdanaḥ |
Mallu4
133 bhavaty=arddha-vṛittimân=atra bahvṛichaḥ |(||) [65*] Sûnur=Viṭṭhalabhaṭṭasya
śrî-Vats-ânva-
134 ya-saṁbhavaḥ | atra Râghavabhaṭṭô=rddha-vṛittim=âpnôti bahvṛichaḥ |(||) [66*]
Liṁgâbhaṭṭasya
135 sûnu[ḥ*] śrî-Viśvâmitr-ânvay-ôdbhavaḥ | Nâgâbbaṭṭô bhavaty=êka-vṛittimân=atra
__________________________________________________________________________________________
......1 Here one syllable is missing, Read vikyâtât=sugrâmâd= (?).
......2 Read Achyutêṁdra-mahârâyô.
......3 Read dhumâml= Laº.
......4 Read Mallubhaṭṭô ; see below, v. 99.
|
\D7
|