|
North
Indian Inscriptions |
|
|
BHADANA GRANT OF APARAJITA.
68 nâ kâryâ ki[ṁ*] tarhi sarvvad=aiva Bhâdâna-grâmaḥ śrî-Lôṇâdityadêvâya
pradatta iti mantavya[ṁ]
69 [n]=âtra vishayê parasparam=anyatô vâ parilaṁghanâ vidhâtavyâ [||*] Tad=
idaṁ dharma-dânam=â-chaṁdr-ârkka-
70 kâlaṁ sthâyi samâgâmi-nṛipatibhir=asmad-vaṁśajair=anyair=vvâ1 asat-karma-ga[ṁ]bhîra-darî-prapâta-
71 bhaya-[bh]îrubhiḥ2 jvalad-anala-sphuliṁga-sahasra-bhîpa(sha) [ṇ]-âvîchi-ni[ra*]ya-
pratâpa-vêdan-âgama-śa[ṁ]vi(ki)-
72 bhi[ḥ*] sarvvair=api pratipâlanîyaṁ [sa ?]tkarttachya(vya)m=anuma[ṁ*]tavya[ṁ]
cha | yô v=âjñâna-timira-paṭal-âvṛita-mati-
73 r=âchchhiṁdyâd=âchchhidyamâna[ṁ] [v]=ânum[ôda]yati sa êva paṁchabhir=
mahâpâtakair=upapâtakê(kai)ś=cha saṁyuktô
74 bhavati || Uktaṁ cha bhagavatâ Vyâs[ê]na || Shashṭiṁ3 varsha-sahasrâṇi
svarggê tishṭhati bhûmi-daḥ | âchchhêttâ(ttâ)
75 ch=â[nu]maṁtâ cha tâny=ê[va] narakaṁ vrajêt || Viṁdhy-âṭavîshv=atôyâsu
su(śu)shka-kôṭara-vâsinaḥ | mahâha-
76 yô hi jâyantê bhûmidân-âpahârakâḥ || Sva-dattâṁ para-dattâm=vâ4 yô harêd=
vasuṁdharâ[ṁ |*] hana(ra)n=naraka-
77 m=âpnôti yâvad-âhûtasaṁplavam || 5Agnêr=apatyaṁ prathamaṁ suvarṇṇa[ṁ*]
bhûr=Vaishṇavî Sûrya-sutâś=cha gâ-
Third Plate ; Second Side.
78 vaḥ [|*] lôka-trayaṁ têna bhavêd=vi(dhi) dattaṁ yaḥ kâncha(ñcha)naṁ
gâ[ṁ*] cha mahîṁ [cha*] dadyât || 6Va(ba)hubhir=vvasudhâ bhu[ktâ] raja-
79 bhiḥ Sagar-âdibhiḥ [|*] yasya yasya yadâ bhûmitta(s=ta)sya tasya tadâ
phalam || 7Sarvvân=êtân=bhâvinaḥ pâ-
80 rthiv-êṁdrân bhûyô bhûyô yâchatê Râmabhadraḥ [|*] sâmânyô=yaṁ8 dharma-
sêtur=nṛipâṇâṁ kâlê kâlê pâ-
81 lanîyô bhavadbhiḥ || 9Mad-vaṁśajâḥ para-mahîpati-vaṁsa(śa)jâ vâ yâ(pâ)yâ(pâ)d=
ayê(pê)ta-manasô bhuvi bhâvi-
82 bhûpâḥ [|*] yê yâ(pâ)layanti mama dharmam=ida[ṁ*] samastaṁ têsham=u vâ10
vinihê(hi)tô=[ñja]lir=êsha sû(mû)rddhni || Yathâ ch=ai-
83 tad=êvaṁ tathâ hi mahâmaṇḍlêśvara-śrîmad-Aparâjitadêvarâjô lêkhaka-hastêna
sva-matam=â-
84 rôpayati mata[ṁ*] mama śrîmad-Aparâjitadêvarâjasya |11 śrîvi(bi)rudaka-râja-
niyamât(n=) mahâ-
85 mâtya-śrî-Saṁgalaiyê mahâsânvi(ndhi)vigrahika-śrî-Sîhappaiyê cha sati ||
Saṁgavaiya-sûnunâ12 sa[ṁ]-
86 jât-âbhyanujñêna pratihastaka-Annappaiyêna13 sâ(śâ)sanam=idaṁ likhitaṁ tach=cha
Sthânakê dhruvam ||
__________________________________________________________________________________________
......1 Read =vv=âsat-.
......2 Read ºbhir=.
......3 Metre : Ślôka (Anushṭubh) ; and of the two next verses.
......4 Read ¬dattâṁ vâ yô harêta vaº.
......5 Metre : Indravajrâ.
......6 Metre : Ślôka (Anushṭubh).
......7 Metre : Śâlinî.
......8 After this akshara is engraved a sign which looks like the sign of the avagraha, and
which probably was
meant to be placed before yaṁ.
......9 Metre : Vasantatilakâ.
......10 Read têshâṁ mayâ.
......11 This sign of punctuation appears to have been struck out.
......12 Saṁggavaiya- is probably erroneously put for Saṁgalaiya-.
......13 Read ºstak-Ânnaº.
|
\D7
|