|
North
Indian Inscriptions |
|
|
RECORDS OF THE SOMAVAMSI KINGS OF KATAK.
2 râja-paramêśvara-Śivagû(gu)ptadêva-pâd-ânu d h y â t a - p a r a m a m â h ê ś v a r a -
paramabhaṭṭâraka-mahârâ-
3 jâdhirâja-paramêśvara-Śômakulatilaka-tṛi(tri)K a l i ṅ g â d h i p a t i - ś r î - M a h â -
Bhavaguptarâjadê-
4 vaḥ ||1 Kûshalî2 |3 Oṅgâtaṭa-vishaya-prativa(ba)ddha-Vakaveḍḍâ-grâmê tat-pratinivâsi-kuṭumvi(mbi)-janapadâṁ-
5 s=tad-vishayîya-yathâkâl-âdhyâsinaḥ samâhartṛi-sannidhâtṛi-châṭa-bhaṭa-piśuna-dhê(vê)trik-â-
6 varôdhajana-râjavallabh-âdîn sarvvân raja-pâd-ôpajîvinaḥ samâjñâpayati [|*] Vidi-
7 tam=astu bhavatâṁ | yath=âsmâbhir=ayaṁ grâmaḥ sa-nidhiḥ s-ôpanidhiḥ
sarvva-vâ(bâ)dhâ-viva[r*]jjitaḥ |
8 sarvv-ôparikarakar4-âdâna-sahitaḥ s-âmra-madhukaḥ sa-gartt-ôsharaḥ | prasiddha-chatuḥ-si(sî)m-â-
9 chachchhinvaḥ5 | pratinishiddha-châṭa-bhaṭa-pravêśaḥ nânâ-gôtra-pravara-vinirgata-vâstavyê-
Second Plate ; First Side.
10 bhyô dvijâti-varêbhyaḥ êka[ḥ*] Kauchchha(tsa)-gôtraḥ Aṅgirasa-Varsha-6 Yô(yau)vanâśva-pravaraḥ Yûvanaśvad-Amvarisha-
11 d-Aṅgira7-anupravaraḥ Sâma-vêdê Kauth[u*]ma-śâkh-âdhyâyî Pampâsarasi(sî)-vinirgata[ḥ*] Lêiśṛiṅgâ-vâ-
12 stavya[ḥ*] bhaṭṭaputra-Dâmâkaḥ Aivuli-sû(su)taḥ [|*] dvitîyô Gautu(ta)ma-gôtraḥ A(â)ṅgirasa-pravaraḥ Vârhaspaty-ânu-
13 pravara[ḥ*] Yaju[r*]-vvêdê Kâṇva-śâkhê(khî) Oḍayaśṛiṅgâ-vinirgata[ḥ*]
Khaṇḍakshêtra-vâstavya[ḥ*] bhaṭṭaputrô Nârapagaṇḍa-sû(su)ta[ḥ*] [|*]
tṛiti(tî)ya-
14 ś=cha Kṛish[ṇ*]âtrêya-gôtraḥ A(â)rchchanânaśa(sa)-pravaraḥ Śyâvâśvana(vad)-anupravaraḥ Yajur-vvêd[ê*] Kêṇva-śâkh-â-
15 dhyâyî Koṅkaleḍḍa-vinirggata[ḥ*] Lipatuṅgâ-vâstavya[ḥ*] bhaṭṭaputra-Vâsû(su)dêvaḥ Riśi(Hṛishî)kêśa-sû(su)-
16 taḥ [|*] chatu[r*]thaś=cha |8 Agasti-gôtraḥ |9 Îdhmavâhava10-pravaraḥ
Chyav[an*]-ânupravaraḥ cha11 Yaju[r*]-vvêdê
17 Kâṇva-śâkh-âdhyâî(yî) châ12 Kaliṅga-vinirgataḥ ||13 Pampâsarasi(sî)-vâ-
18 stavyaḥ Koṇḍadêva-nâm[â*] Râmaśa[r*]mma-sû(su)taḥ [|*] êtêbhyô dvijâti-varêbhyaḥ salila-dhârâ-
19 pû(pu)raḥsaram=â-chandra-târa[k-â*]rkka-kshiti-samakâl-ôpabhê ( b h ô ) g - â r t h a m
prativarsha-dâtavya-ru(rû)pya-kâshṭa(shṭha)-pala-
20 kara-dâna[ṁ*] viniśchitya mâtâpitrôr=âtmanaś=cha puṇya-yaśô-bhivṛiddhayê
tâmra-śâsanên=â-
Second Plate ; Second Side.
21 kari(rî)kṛitya pratipâdita î(i)ty=avagatya samû(mu)chita-bhô[g-âr*]thaṁ mâtâpitrôr=14
âtmanaś=cha puṇya-yaśô-bhi-
__________________________________________________________________________________________
......1 This mark of punctuation is unnecessary.
......2 Read kuśalî.
......3 This mark of punctuation is unnecessary.
......4 Read °ôparikakar°.
......5 Read °ârachchhinnaḥ.
......6 Read Âṅgiras-Âmbarîsha-.
......7 Read Yuvanâśvavad-Ambarîshavad-Aṅgirôvad° ; and compare page 45 above, note 6.
......8 and 9 These marks of punctuation are unnecessary.
......10 Read Idhmavâha°.
......11 and 12 These aksharas are superfluous.
......13 This marks of punctuation is unnecessary.
......14 From here, to avagatya in the next line, there is an unnecessary repetition. The immediately preceding
word, samuchita-bhô[g-âr*]thaṁ, was a mistake, and carelessness about correcting this led to the repetition.
|
\D7
|