The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

9 jay-ōpātta-paramēśvara-śabdasya[1] Satyāśraya-śrī-pṛithivī-vallabha-mahārā-
10 jādhirāja-paramēśvarasya priya-tanayasya prajñāta-nayasya khaḍga-mā-

Second Plate, First Side

11 tra-sahāvasya Chittrakaṇṭh-ābhidhāna-pravara-tura[ṁ]gamēṇ=āikēn=ē(ai)v=ōtsāri(di)t- āśēsha-viji-
12 gīshōr=avanipati-tritay-āntaritāṁ sva-gurō[2] śriyam=ātmasātkṛiya prabhāva-kuliśa-
13 dalita-Pāṇḍya-Chōḷa-Kēraḷa-Kaḷabhra-prabhṛiti bhūbhṛid-adabhra-vibhramasy=ānany=ā-
14 vanata-Kāñchīpati-ma[3]kuṭa-chuṁbita-pād-āṁbujasya Vikramāditya-Satyāśraya-
15 śrī-pṛithivīvallabha-mahārājādhirāja-paramēśvara-bhaṭṭārakasya priya-
16 sūnōḥ=pitur=ājñayā Bāli(lē)nduśēkharasya Tārakārātir=iva daityabalam=atisa-
17 muddhataṁ trairājya-Kāñchīpati-balam=avashṭabhya karadīkṛita-Kamē(vē)ra-Pārasīka-
18 Siṁhaḷ-ādi-dvīp-ādhipasya sakal-Ōttarāpatha-nātha-mathan-ōpārjjit-ōrjjita-pā-
19 ḷidhvaj-ādi-samasta-pāramaiśvaryya-chinha(hna)sya Vinayāditya-Satyāśraya-śrī-

t>

Second Plate, Second Side

20 pṛithivīvallabha-mahārājādhirāja-paramēśvara-bhaṭṭārakasya priy-ātmajaś=śaiśava ēv= ādhigat-āśēsh-āstra-śā-
21 strō dakshiṇ-āśā-vijayini pitāmahē samunmūlita-nikhila-kaṇṭaka-saṁhatir=uttarāpatha-viji-
22 gīshōr=gurōr=agrata ēv=āhava-vyāpāram=ācharann=arāti-gaja-ghaṭā-pāṭana-viśīryyamāṇa-
23 kṛipāṇa-dhāras=samagra-vigrah-āgrāsaras=san=sāhasa-rasikah=parāṅmukhīkṛita- śatru-maṇḍalō
24 Gaṁgā-Yamunā-pāḷidhvaja-paḍaḍhakkā-mahāśabda-chinha(hna)-māṇikya-mataṁgaj-ādīn= pitṛisāt
25 kurvvan=pariah=palāyamānair=āsādya katham=api vidhi-vaśād=apanītō=pi pratāpād=ē-
26 va vishaya-prakōpam=arājakam=utsārayan=Vatsarāja iv=ānapēkshit-āpara-sāhāyakas= ta-
27 [d*]-avagrahān=nirggatya sva-bhuj-āvashṭaṁbha-prasādhit-āśēsha-viśvaṁbharah- prabhur=akhaṁḍita-śakti-trayatvāch=chha-
28 tru-mada-bhañjanatvād=udāratvān=niravadyatvād=yas=samasta-bhuvan-āśrayas-sakala- pāramaiśvaryya-vyakti-
29 hētu-pāḷidhvaj-ādy-ujva(jjva)la-prājya-rājyō Vijayāditya-Satyāśraya-śrī-pṛithivīvallabha- mahārājādhirāja-paramēśvara-

____________________________________________________

[1]Read śabdas=tasya.
[2]Read gurōḥ
[3] This akshara is partly damaged.

Home Page