EPIGRAPHIA INDICA
Third Plate, First Side
30 bhaṭṭārakaḥ sarvvān ēvam-ājñāpayati viditam=astu vō-smābhiḥ[1] triṁśad-uttara-
shaṭ-chhatēshu Śaka-varshēshv atī-
31 tēshv=ēkādaśē pravardhamāna-rājya-saṁvatsarē Kisuvolal-nāma-sthānam=adhivasati
vijaya-skandhā-
32 vārē Ālupēndraṁ drashṭuṁ Vanavāsīm āyātavati Vijayāditya-vallabhēndrē Āshāḍha-
paurṇamāsyāṁ
33 Pāṇḍy-āmala-kulam=ālaṁkuryvataḥ sakala-lōka-vidita-mahāprabhāvasya ananya-sā-
dhāraṇa-tyā-
34 g-ōdaya-saṁpat-samutsārit-ānya-vadānya-kīrtti-santānasya sva-karatala-vidhṛita-niśita-
nistriṁśa-saṁ-
35 [ghā]ta-vitrastaa-viśīryyamāṇ-ānēka-ripu-nṛipati-matta-mātaṁga-saṁghātasya Chalukya-
rājy-ā-
36 bhivṛiddhi-hētu-bhūtasya Chitravāhana-narēndrasya vijñāpanayā sva-hṛidaya-pralhā (hlā)
dana-
37 kāriṇyā hasti-rath-ādy-anēka-dāna-pradāna-puras-sara-hiraṇyagarbh-āvabhṛitha-snāna-
pavitrīkṛi-
38 ta-śarīrayā Kuṁkumadēvyā Purigere-nagarē kāritaṁ Jina-bhavanam=uddiśya nava-
karmma-kha-
39 ṇḍa-spuṭita-saṁskāra-dēva-pūjā-dāna-śāl-ādi-dharmma-pravarttan-ārtthaṁ sakal-ārhat-
Samaya[2]-ti-
Third Plate, Second Side
40[3] laka-śrī-Mūlasaṁgh-ōdgha-Bhū[4](Sū)rasta-dharmm-ōpada(dē)śēna(n=ā)śēsha-nikāya-samāna-
satr-āvāsam(sō) Guḍḍigere-grā-
41 maṁ(mō) dattaḥ [|*] dakshiṇataḥ[5] Vēṇṇē-taṭākaṁ dakshiṇ-āparataḥ[5] Mākulika-
giri[ḥ] a-
42 parasyāṁ Kupēra-taṭākaṁ[5] apar-ōttarataḥ Kōḍi-taṭākaṁ tathā Tapavi-taṭāka-vi(vī)dhī-
(thī)
43 uttarataḥ Puḷivūra-taṭākaṁ tasy=ādhō Virayāyāḥ Purikaranagara-mahāpatha-
44 sya cha saṁgamasya[6] pūrvvataḥ[7] Iṭṭakā-padra-sahitaṁ[8] pūrvv-ōttarataḥ Matkuṇa-taṭā[9]kaṁ
ta-
___________________________________________________
[1] Sandhi has not been observed here.
[2] There are faint traces of some letters engraved previously in the place of these seven aksharas.
[3] This line also had some traces of previous writing which has been effaced.
[4] The akshara seems to have been first written bhu and then corrected to bhū.
[5] Sandhi has not been observed here.
[6]The letter ma was first omitted and then inserted between ga and sya. Read saṅgamaḥ.
[7] Sandhi has not been observed here.
[8] A word like kshētram seems to have been omitted here.
[9] This letter seems to have been originally written as ṭṭa.
|