EPIGRAPHIA INDICA
Fifth Plate
60 tad=āgāmibhir=asmad-vaṁśyair=anyaiś=cha rājabhir=āyur-aiśvaryy-ādīnāṁ vilasitam=achi-
rāṁśu-chaṁ-
61 chalam=avagachchhadbhir=ā-chandr-ārka-dhar-ārṇava-[sthiti-sama-kālaṁ ya]śaś=chichī-
shubhiḥ sva-datti-ni-
62 rvviśēshaṁ paripālanīyaṁ(yam) [|*] uktaṁ cha bhagavatā Vēdavyāsēna Vyāsēna ||
Bahubhir=vvasu-
63 dhā bhuktā rājabhis=Sagar-ādibhiḥ [|*] yasya yasya yadā bhūmis=tasya tasya tadā
64 phalaṁ(lam) || Svaṁ dātuṁ sumahach=chhakyaṁ duḥkham=anyasya pālanaṁ(nam) [|*]
dānaṁ vā palanaṁ v=ēti dā-
65 nāchhrē(ch-chhrē)yō=nupālanaṁ(nam) || Dēva-svaṁ tad=visha[ṁ] ghōraṁ na vishaṁ visha-
m=uchyatē [|*] visham=ē-
66 kākinaṁ hantidēvasvaṁ putra-pautrikaṁ(kam) || Sva-dattāṁ para-dattāṁ vā yō harēta
vasundharāṁ(rām) [|*]
67 shashṭiṁ varsha-sahasrāṇi vishṭhāyaṁ jāyatē krimiḥ ||
_________________________________
|