The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

Second Plate ; First Side

16 ghair=niḥśēsha-Kuntī-tanayatvam=ētaḥ || [12*] Gōpījan-ārañjita-mānasasya s-ē[r]shy=ēva vakshaḥ parihṛi[tya*] Vishṭō(shṇō)ḥ [|*] niḥ-
17 śēsha-rāmājana-dēha-saṁstham=ādāya saundaryam=ih=ājagāma || [13*] Varṇṇ-ādy-aśēsha- guṇa-jātam=ayam=va(m=ba)bhāra patyu-
18 r=mam=ātula-va(ba)lasya Rathāṅgapāṇēḥ | tēn=āham=agra-mahishī jagatībhujō=sya bhūtā janē na khalu lāghavam=abhyu-
19 paimi || [14*] Iti yasya mahādēvī vigaṇayya manō-nug=ābhaval=Lakshmīḥ | Śrī-Maṅgal- ābhidhānā pramadā-ratn-ōttaman=nṛi-
20 patēḥ || [15*] Tasy=āśēsha-kshitipa-makuṭ-ōdghṛishṭa-pād-āvja(bja)-pīṭhasy=ādbhū(bhū)- t=sūnur=nṛipa-guṇa-mahāratna-mālā-vibhūsha[ḥ*] ||(|) tasyāṁ(syā)n=dēvyām=akhila- bhuvan-ānanda-
21 kō yaḥ śaś=īva śrīmān=khyātō jagati Vanamāl-ābhidhānaḥ kshiti(t-ī)-
22 śaḥ || [16*] Jalanidhi-taṭa-vana-mālā-sīm-āvadhi-mēdinī-patitvasya | yōgya iti nāma dhātā cha-
23 krē Vanamāla iti yasya || [17*] Prachaṇḍ-ārāti-mattēbha-ghaṭā-dhvānt-ōru-saṁhatim | divākarāyitaṁ
24 yēna vidārya raṇa-bhūmishu || [18*] Kshiti-tanaya-nṛipa[1]-vaṁśa-prabhava-narēndra-āmal- āmva(mba)rē yēna | sphu-
>
25 ṭam=ēva mṛigāṅkāyitam=utsāry=ārāti-ti[mi*]r-ō(r-au)gham || [19*] Bhūri-ḍṛipta-ripu-vīra- vāhinī-śaila-va-
26 jram=uru-vikram-āsinā | yēna rājakam=aśēsham=asyatā śrīr=akāri chiram=ēka-bhartṛikā || [20*] Yasya pratāpa-bhītyā
27 va(ba)hu-ripu-jayinō=pi mēdinīpālāḥ [|*] kēchi[d*]=diśō vijagṛihuḥ prasabham=alaṁ chāma- rāṇy=anyē || [21*] Rājñām=anyēshāṁ
28 yē niśitān=ājāv=ishū[n*] nṛipā mumuchuḥ || ( | ) yasya ta ēva vibhītyā bhūmīr=dūran=nijā vijahuḥ || [22*] Yair=abhimukhaṁ ripu(pū)-
29 ṇār =āghaṭitā matta-kari-ghaṭā-va(ba)ndhāḥ | tair=vikram-aika-hētē[r*]=yasy=ā[ṁ*]- jalayaḥ kṛitā[ḥ*] kshitipaiḥ || [23*] Dhūr=ūhē Nahu-
30 shasya yēna patitaṁ kāl-āntarād=ālayaṁ saudhaṁ bhakti-nat-ākhil-āmara-vara-vrāt-ārchit- āṅhrēḥ punaḥ | Prālēyā-
31 chala-śṛiṅga-tuṅgam=atula-grām-ēbha-vēśyājanair=yukta[ṁ*] Hētuka-Śūlinaḥ kshitibhujā bhaktyā nava[ṁ*] chakrushā[2] || [24*]

Second Plate ; Second Side

32 Yasy=Ānanta-dyutim=atisitā nāga-lōkē hasantī | diṅ-nāgānāṁ śvasita-janitāṁ śīkar-ālīñ=cha dikshu

_________________________________________________

[1] The word nṛipati would suit the metre better.
[2] There is an ornamental design at this place to cover the space at the end of the verse.

Home Page

>
>