|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
Second Plate ; First Side
16 ghair=niḥśēsha-Kuntī-tanayatvam=ētaḥ || [12*] Gōpījan-ārañjita-mānasasya s-ē[r]shy=ēva
vakshaḥ parihṛi[tya*] Vishṭō(shṇō)ḥ [|*] niḥ-
17 śēsha-rāmājana-dēha-saṁstham=ādāya saundaryam=ih=ājagāma || [13*] Varṇṇ-ādy-aśēsha-
guṇa-jātam=ayam=va(m=ba)bhāra patyu-
18 r=mam=ātula-va(ba)lasya Rathāṅgapāṇēḥ | tēn=āham=agra-mahishī jagatībhujō=sya bhūtā
janē na khalu lāghavam=abhyu-
19 paimi || [14*] Iti yasya mahādēvī vigaṇayya manō-nug=ābhaval=Lakshmīḥ | Śrī-Maṅgal-
ābhidhānā pramadā-ratn-ōttaman=nṛi-
20 patēḥ || [15*] Tasy=āśēsha-kshitipa-makuṭ-ōdghṛishṭa-pād-āvja(bja)-pīṭhasy=ādbhū(bhū)-
t=sūnur=nṛipa-guṇa-mahāratna-mālā-vibhūsha[ḥ*] ||(|) tasyāṁ(syā)n=dēvyām=akhila-
bhuvan-ānanda-
21 kō yaḥ śaś=īva śrīmān=khyātō jagati Vanamāl-ābhidhānaḥ kshiti(t-ī)-
22 śaḥ || [16*] Jalanidhi-taṭa-vana-mālā-sīm-āvadhi-mēdinī-patitvasya | yōgya iti nāma dhātā
cha-
23 krē Vanamāla iti yasya || [17*] Prachaṇḍ-ārāti-mattēbha-ghaṭā-dhvānt-ōru-saṁhatim |
divākarāyitaṁ
24 yēna vidārya raṇa-bhūmishu || [18*] Kshiti-tanaya-nṛipa[1]-vaṁśa-prabhava-narēndra-āmal-
āmva(mba)rē yēna | sphu-
25 ṭam=ēva mṛigāṅkāyitam=utsāry=ārāti-ti[mi*]r-ō(r-au)gham || [19*] Bhūri-ḍṛipta-ripu-vīra-
vāhinī-śaila-va-
26 jram=uru-vikram-āsinā | yēna rājakam=aśēsham=asyatā śrīr=akāri chiram=ēka-bhartṛikā ||
[20*] Yasya pratāpa-bhītyā
27 va(ba)hu-ripu-jayinō=pi mēdinīpālāḥ [|*] kēchi[d*]=diśō vijagṛihuḥ prasabham=alaṁ chāma-
rāṇy=anyē || [21*] Rājñām=anyēshāṁ
28 yē niśitān=ājāv=ishū[n*] nṛipā mumuchuḥ || ( | ) yasya ta ēva vibhītyā bhūmīr=dūran=nijā
vijahuḥ || [22*] Yair=abhimukhaṁ ripu(pū)-
29 ṇār =āghaṭitā matta-kari-ghaṭā-va(ba)ndhāḥ | tair=vikram-aika-hētē[r*]=yasy=ā[ṁ*]-
jalayaḥ kṛitā[ḥ*] kshitipaiḥ || [23*] Dhūr=ūhē Nahu-
30 shasya yēna patitaṁ kāl-āntarād=ālayaṁ saudhaṁ bhakti-nat-ākhil-āmara-vara-vrāt-ārchit-
āṅhrēḥ punaḥ | Prālēyā-
31 chala-śṛiṅga-tuṅgam=atula-grām-ēbha-vēśyājanair=yukta[ṁ*] Hētuka-Śūlinaḥ kshitibhujā
bhaktyā nava[ṁ*] chakrushā[2] || [24*]
Second Plate ; Second Side
32 Yasy=Ānanta-dyutim=atisitā nāga-lōkē hasantī | diṅ-nāgānāṁ śvasita-janitāṁ śīkar-ālīñ=cha
dikshu
_________________________________________________
[1] The word nṛipati would suit the metre better.
[2] There is an ornamental design at this place to cover the space at the end of the verse.
|
\D7
|