The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

33 || [25*][1] praprīta-samasta-varṇṇ-āśramād=aparimita-subhaṭa-sādhu-vidvajjan-ādhishṭhānād= vichittra-gaja-turaga-śivi-
34 k-ārūḍhair=mmahānarapatibhir=avanipati-sēv-ārtham gachchhadbhiḥ pratyāgachchhadbhis =cha saṅkula-mahārājamā-
35 rgād=a-saṁkhya-gaja-turaga-padāti-sādhana-nirantara-niruddha-sakala-digantarād=ubhaya- vēl-āchal-ō-
36 tthit-ōtu(ttu)ṅga-taru-gahana-viśrānta-matta-varhiṇa-kēkārav-ōdbhrānta-bhujaga-vrāta-
mukta-phūtkāra-pavana-pra-
37 kampit-ānēka-latā-vigalita-kusuma-nikara-parimala-surabhi-salilēna |[2] tad-upavana-lagna-dā-
38 vānala-dahyamāna-kṛishṭ-ā(shṇ-ā)garu-dhūma-sambhav-āmvu(mbu)dhara-vṛishṭa-sugandhi- jal-augha-pravāhiṇā |
39 [3]sakala-sur-āsura-makuṭa-maṇi-mayūkha-mañjarī-rañjita-charṇa-pīṭhābhyāṁ śrī-Kāmēśva-
40 ra-Mahāgaurī-bhaṭā(ṭṭā)rikābhyām=adhishṭhita-śirasaḥ Kāmakūṭa-giḥ(gi)rēḥ satata-nitam- va(mba)-
41 kshālanād=adhikatara-pavittra-payaḥ-sampūrṇṇa-srōtasā | ubhaya-taṭa-mahīdhar-ōpavana- granthiparṇṇ-ā-
42 ṅkura-bhujāṁ kvachit=svaya[ṁ*] mṛitānām=ā(m=a)nyattra puṇḍarīkair= hata-yūthānām= aparattra vṛika-saṅhrai(ṅghair=) vinihat-ārddha-bha-
43 kshita-māṅs-ō(māṁs-ō)jjhitānāṁ kastu(stū)rikā-mṛigāṇāṁ mada-gandhēn=āmōdita-sakala- tīr-ōpakaṇṭha-nivāsi-jana-
44 padēna | majjan-nō(t-tö)ya-vilāsinī-kucha-kalaśa-taṭ-āślishṭa-madva(da)-paṅk-āvila-sugan- dhy-ambhasā | vēśy-āṅganā-
45 bhir=iva nān-ābharaṇa-śōbhita-prakaṭ-āvayavābhiḥ | vā(bā)la-kumārikābhir=iva kvaṇat- kiṅkiṇī-mālā-dhā-
46 riṇībhiḥ | Karṇṇāṭībhir=iva kaṭhin-ābhighāta-samva(saṁva)rddhi[ta*]-vēgābhiḥ | vāra- strībhir=iva chāmara-dhāriṇībhi[ḥ*][4]

>

_________________________________________________

[1] As known from the Tezpur plates, this is merely the first half of a stanza in the Mandākrāntā metre, the latter half of it running as follows :

sampūrṇ-ēndōr=viyati vimalām=aṁśu-mālāṁ vichitrāṁ
rājñō=nalpā vicharatilarāṁ kīrttir=ady=āpy=ajasram||
This verse is followed in that inscription by four more stanzas which are not found in the present record.
The amended text of these verses as given in the Kāmarūpa-śāsan-āvalī (pp. 62-63) runs as follows :
Satya-gāmbhīrya-tuṅgalva-pratāpa-tyāga-vikramaiḥ |
yō=jayad=Dharmaj-ābdhy-adri-bhānu-Karṇa-marutsutān ||
yasya yaśaḥ-śaśin=ēdaṁ bhuvanaṁ dhavalīkṛitaṁ vilōkya dṛiśā |
sa-vrīḍa iv=ōdēti prālēyamarīchir=ady=āpi ||
dēv-āgāraṁ vādya-gīta-praṇādair=nān-ārāmāḥ satriṇāṁ vyāhṛitaiś=cha |
gāyanty=ady=āpy=abja-ramyāḥ suvāpyō dēśē dēśē śālinīṁ yasya kīrttim ||
bahu-hēma-raupya-gaja-vāji-mahī-pramad-ādi-ratna-nichayaṁ bahuśah |
pradadāv= avāram=aniśaṁ nigadan pramit-āksharō=pi bahu-vāg=abhavat ||

[2] The daṇḍa in this case as also in the following lines has been used as a comma is done in English and is really unnecessary.
[3] The passage sakala……srōtasā (lines 39-41) is found in the Tezpur plates after ubhaya……janapadēno (lines 41-44).
[4] A passage has been omitted at this place. In the amended text of the Tezpur plates, as given in the Kāmarūpa-śāsan-āvalī (p. 64), the passage missing in the inscription under discussion runs as follows :

Daśavadan-āntaḥpurikābhir=iva ruṁ()shita-santata-daśanābhiḥ pavana-kāminībhir=iv=ātyanta-vēgavatībhiḥ rama-ṇīya-daluh-āṅganābhir=iva sakala-jana-manōhāriṇībhiḥ naṭībhir=iva narttaka-purush-ākramaṇa-saṁvarddhit-ōtkam-
pabhir=durgata-dēvapālibhir=iva satat-ōttāna-sthāna-kāminībhir=naubhir=alaṅkṛit-ōbhaya-tīr-ōpanta-dēśēna śrī-Lauhitya-bhaṭṭārakēṇa sanāthaº.The expressions daluh-āṅganābhiḥ and dēvapālibhiḥ are doubtful.

Home Page

>
>