The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TEXT[1]

[Metres :─Verses 1-4, 14-15 Śārdūlavikrīḍita ; verses 5, 7-9, 13 Vasantatilakā ; verse 6 Mālinī ;
verses 10-12 Anushṭubh.]

Obverse

1 Siddham[2] [||*] Svasti vyasta[3]-jal-ābhra-vibhrama-dharaiḥ[4] svē(śvē)t-ātapatr-ōtkarair=aśvīya- śrutī(ti)-chāmaraiś=cha hasita-vyākōśa-kā-
2 ś-ōdayaiḥ ||( | ) uddāmair=mmara(da)-saurabhaiś=cha kariṇām=ākshipta-saptachchhad-āmō- daiḥ sannihitā[ṁ*] sad=aiva śarad-āra-
3 mbha-śriyaṁ vi(bi)bhrataḥ ||[1*] Śrī-(Gu)hēśvarapāṭaka-nivāsi[5]-vijaya-skandhāvārāta- (rāt) || Sarvv-āśā-paripūraṇ-ābhi(dhi)-
4 ka-ruchir-vas=tāpam=astan=nayann=ānanda[ṁ*] kṛitavāñ=janasya manasi prāpta-pratish- ṭhāṁ(shṭhaṁ) chiraṁ(ram) || ( | ) sad-dṛishṭi-pratirōdhi yēna
5 cha tamō nirmūlam=unmūlitaṁ śrīmān=indur=iv=āvanīpatir=abhūd=Unmaṭṭasiṁha(h-ā)- hvayaḥ || [2*] Tad-vaṁśād=abhavann=anindita-guṇ[ā]
6 muktāmayāḥ santatāḥ[6] sad-vṛittā[ḥ*] sukha-śītalāḥ kshitibhṛitaḥ śrīmad-Gayāḍ-ādayaḥ [ | *] yān=nītvā[7] hṛidaya-pra-
>
7 tāpa-śamanē dēv āṅganābhiḥ svayaṁ karṇṇ-āślēpa[8]-sukha-sthiti-praṇayinō hār-āvi(bhi)- rāmāḥ kṛitāḥ ||[3*] Tad-vaṁ-
8 śē=bhavad=ūrjita[ḥ*] prati9-vū(bu)dha-prīta(ti)ḥ pratīt-ōdayō dēva[ḥ*] śatru-vadhū-mū(mu)-
kh-ēndū(ndu)-taraṇiḥ śrī-Lōṇabhārō
9 nṛipaḥ || ( | ) yasy=ākramya guru-pratāpa-śikhinaḥ. pṛithvībhṛitaḥ prōddhatāṁ(tān) dūraṁ sarvva-dig-antarēshū(shu) tarasā svai-
10 raṁ prasasa(sruḥ) karāḥ || [4*] Tasy=ātmajaḥ praṇata-pārthiva-chakra-chūḍā-nivyā(rvyā)- ja-rōpita-padaś=charit-ārtha-nāmā [ | *]
11 vistāri-sō(sau)rabha-gū(gu)ṇ-ōdaya-pūrit-āśas=tasmād[10]=abhūt=Kusū(su)mabhāra iti kshi- tīśaḥ || [5*] Abhṛi-
12 [ta] Lalitabhāraḥ kshmām=bharaṁ[11] bhūri-tējā ta(s=ta)d-anū(nu) tad-anū(nu)janmā vyūḍha-bhōg-īndra-līlaḥ || ( | ) anayad=amalimā-
13 naṁ pa(ya)d=yaśaḥ-pūraṁ=ū(m=u)chchair=api ripū(pu)-ramṛi(ma)ṇīnām=añjan-ōnmiśram= aśru || [6*] Tasmin=nṛipē divam=upēyū(yu)shi tat-tanūja[ḥ*]
14 śāst=āvanēr=ajni Śāntikara(r-ā)bhidhānaḥ || ( | ) yēn=ōddhṛitēshy=akhila-dū(du)rmada- kaṇṭha(ṇṭa)kēshū(shu) rēmē yathā-sū(su)kham=apā-

_________________________________________________

[1] From the original plate and impressions.
[2] Expressed by a symbol.
[3] The syllable sta here looks like tsta.
[4] The Gañjām plate A has haraiḥ. The top mātrā of dha in the present inscription was inadvertently incised.

Home Page

>
>