|
North
Indian Inscriptions |
|
|
INSCRIPTIONS OF THE PARAMARAS OF MALWA
TEXT[1]
(Grant A)
[Meters: Verse 1 Śārdūlavikrīḍita; vv. 2, 7 Indravajrā : vv. 3, 4, 6 Anushṭubh (Ślōka); v. 5 Vasantatilakā] .
First Plate
1 सिद्धम् [2] (।*) विद्युच्चक्रकडारकेसरसटाभिंनांवु (भिन्नाम्बु)दश्रेणयः शोणं नेत्तहुताशडंव(ब)रभृतः सिंघा(हा)-
2 कृतेः शार्ङ्गिणः । विस्फूर्ज्जद्गलगार्ज्जितर्ज्जितककुन्मातंगदर्पोदयाः संरंभास्सु खयंतु वः खरन
3 खक्षुंन(क्षुण्ण)द्विषद्वक्षसः ॥[१॥*] परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीमदमोघवर्षदेवपादा-
4 नुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीमदकालर्षदेवपृथ्वीवल्लभश्रीवल्ल- 5
भनरेन्द्रपादानां(नाम्) । तस्मिन्कुले कल्मषमोषदक्षे । [3] जातः प्रतापाग्निहुतारिपक्षः । व(ब)प्पैय(प) [4] - 6
राजेति नृपः प्रसिद्धस्तस्मात्सुतोभूदनु वैरिसिंघः(हः) ।[।२॥*] दृप्तारिवनितावक्त्रचंद्रविम्व(बिम्ब)कलं-
7
कता [।*] [5] नो धौता यस्य कीर्त्यापि हरहासावदातया ॥[३॥*] दुर्व्वाररिपुभूपालरणरंगैकना-
8 यकः । नृपः श्रीसीयकस्तस्मात्कुलकल्पद्रुमोभवत् ॥[४॥*] स एवंविधिः प्रणतसकलसामंत-
9 शिरोमणिमरीचिरंजितचरणयुगलः श्रीखेटकमंडलाधिपतिप्रतिपत्तिप्रतिव(ब)द्धत्रुक्ति(प) [6] -
10 सतूर्यारवसंत्त्रस्तानेकरीपुसमूहः श्र्पनेकशंखध्विनिव(ब)धिरितपंचवर्ण्णपताकाराजीविरा-
11 जितवि[शा]लवक्ष[:*]स्थलावलम्वि(म्बि)तकुमुदवा(बा)न्धवः श्र्पतुलदानसंपादनैककल्पद्रुमः [7]
12 लिकचूडामणिमहाराजाधिरा जपतिश्रीसीयकःस्वभुज्यमानमोहडवसकविषयसंव(ब)द्धकुं-
13 भारोटकग्रामः [8] । समस्तराजपुरुषान्प्रतिवासिजनपदांश्च वो(बो)धयत्यस्तु वः [9] यथा योगरा - ?
14 स्योपरि या [10] त्त्रासमयसंसिद्धकार्या [11] नंतरव्याघुटितै [12] र्महीनदीतटनिवासिभिरस्माभिश्चंद्रा- 15
र्क्कयोगपर्व्वणि शिवनाथं समम्यर्च्याव [धा]र्य ॥ वाताभ्रविभ्रममिदं वसुधाधिपत्यमापात- 16
मात्त्रमधुरो विषयोपभोगः । प्राणास्त्त्रि(स्तृ)णाग्रजलविं(बिं)दुसमा नराणां । [13] धर्म्मःसखा परम्हो
Second Plate
17 परलोकयाने ॥ [२॥*] इति जगदनित्यं सकलमवधार्योपरिलिखितो ग्रामः स्वसीमातृणगोचरप[र्यं]- 18
त[:] सो[14] पर(रि)करः सर्व्वादायसमो(मु)पेतः श्रीमदानंदपुरीयनागराय त्र्यार्षेयाय गोपालिस-
19
गोत्त्रायगोवर्द्धनसूनवेलल्लोपाध्यायायमातापित्त्रोरात्मनश्च पुण्ण्ययसो(शो)भिवृद्धये[15] श्र्पदृष्टफ- 20
लमंगीकृत्याचंद्रार्क्कार्णवक्षितिसमकालं परया भवत्या शासनेन उदकपूर्व्वकं प्रतिपादित इ- 21
ति॥ तंति(तन्नि)वासिजनपदैर्यथादीमानभागभोगकरहिरण्यादिसर्व्वमाज्ञाश्रवणविधेयैर्भूत्वा
22
तत्पुत्त्रपौत्त्रादिभ्यः समुपनेतव्यं(व्यम्) । इति वु(बु)द्ध्वा श्र्पस्मद्वंस(श)जैरन्यैरपि भाविभोक्तृभिः मत्प्रदत्तध- 23
र्म्मदायोयं[16] मनुमंतव्यः पालनीयश्च । उक्तं च । व(ब)हुभिर्व्वसुधाभुक्ताराजभिस्सगरादिभिः।यस्य
24
यस्य यदा भूमिस्तस्य तस्य तदा फंल(लम्) ॥ [६॥*]यानीहदत्तानिपुरानरेन्द्रैर्द्दानानि धर्म्मार्थयशस्कराणी [।*] नि-
25
र्म्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥[७॥*] संवत् १००२ माघ वदि ३० वु(बु)धे [।*] दाप- ____________________
From inked impressions supplied by the Chief Epigraphist.
Expressed by a symbol, taken for श्र्पोम् by Dikshit and Diskalkar and for स्वस्ति by the Editor of Ep. Ind.
This daṇḍa is superfluous.
Note that there is no distinction between the formation of प and य. The sign of visarga after the preceding
क्ष was subsequently inserted.
It is possible that the daṇḍa engraved here is almost mixed with the pṛishṭha-mātrā of the following syllable
Probably the word intended here is भुक्ति, the whole phrase meaning “whose region is connected (contermin
ous) with that of (the acquisition of) the lord of the Khēṭaka-maṇḍala”.
There is a redundant sign of anusvāra above द्रु.
This phrase is grammatically unconnected with the preceding or following word, as rightly observed by the editors of the record
Supply संविदितं after वः.
It seems that some other letter was originally engraved here and later on altered.
The superscript sign is damaged by a redundant chisel stroke.
A redundant superscript र् appears here in the form of traces. Read
The daṇḍa is superfluous.
This letter and the preceding visarga are engraved as almost mixed
Sandhi is not observed here and also in some cases below.
The anusvāra is redundant.
CORPUS INCRIPTIONUM INDICARUM
PLATE II VOL. VII
TWO HARSOLA COPPER-PLATE GRANTS OF SIYAKA: (VIKRAMA)
YEAR 1005, GRANT B

|
>
|
|
\D7
|