Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Altekar, A. S
|
Bhattasali, N. K
|
Barua, B. M And Chakravarti, Pulin Behari
|
Chakravarti, S. N
|
Chhabra, B. CH
|
Das Gupta
|
Desai, P. B
|
Gai, G. S
|
Garde, M. B
|
Ghoshal, R. K
|
Gupte, Y. R
|
Kedar Nath Sastri
|
Khare, G. H
|
Krishnamacharlu, C. R
|
Konow, Sten
|
Lakshminarayan Rao, N
|
Majumdar, R. C
|
Master, Alfred
|
Mirashi, V. V
|
Mirashi, V. V., And Gupte, Y. R
|
Narasimhaswami, H. K
|
Nilakanta Sastri And Venkataramayya, M
|
Panchamukhi, R. S
|
Pandeya, L. P
|
Raghavan, V
|
Ramadas, G
|
Sircar, Dines Chandra
|
Somasekhara Sarma
|
Subrahmanya Aiyar
|
Vats, Madho Sarup
|
Venkataramayya, M
|
Venkatasubba Ayyar
|
Vaidyanathan, K. S
|
Vogel, J. Ph
|
Index.- By M. Venkataramayya
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
PETTASARA GRANT OF NETTABHANJA
7 ñjulvakāt [|*] Asti jaya-śrī-nilayaḥ prakaṭa-guṇa-grasta-sarva-ripu-garvva[ḥ |*]
8 śrī-Kalyāṇakalaśa-nāmā rājā nirdh[ū]ta-kali-kaluśa(sha)ḥ [|| 3*] Bhañj-āma-
Second Plate ; First Side
9 la-kula-tilakaḥ śrī-Śilābhañjadēvasya prapauttraḥ śrī-Śatrubhañjadēvasya naptā śrī-
Raṇabhañjadēvasya su(sū)nuḥ paramamāhēśvarō mā-
11 tā-pitṛi-pādānudhyāna-rataḥ srī-Nēṭṭabhañjadēvaḥ kuśalī [|*] Māṇḍi[ḍḍā]-vishayē rāja-
rājanaka-rājaputtraṁ(ttrān) vishayapati-daṇḍapāśikān
13 yathākāl-ādhyāsinō vyavahāriṇō Vrā(Bhrā)hmaṇāṁ(ṇān) Karaṇa-purōgāṁ(gān) ni-
14 vāsi-janapadāṁś=cha yathārha[ṁ*] mānayati vō(bō)dhayati samādiśati cha sa-
15 rvvataḥ śivam=asmākam atya(nya)t viditam=astu bhavatāṁ(tām) ētad-vishaya-samva(mba)-
ddha-
16 Pēṭṭasara-grāmaḥ chatu|ḥ*]-sīmā-parichchinō(nnō)=smābhiḥ mātā-pittrōr=ātmanaḥ
17 puṇy ābhivṛiddhayē Vājasēna-charaṇāyā[1] Kāṇva-śākhāya Bhāradvāja-
Second Plate ; Second Side
18 sya(sa)gōtrāya A(Ā)ṅgirasa-pravarāya ||[2] vārhihaspatyavat[3] Bhaṭṭa-Dāmōda-
19 rarudra-naptā(ptṛi)-Bhaṭṭa-Kshēmarudra-suta-Bhaṭṭa-Kēśavarudrēṇa(drāya) pratipāditaḥ
dhārā-
20 salila-purassarēṇa vidhinā pratipāditaḥ ā-chandr-ārka-tārā(ra)ṁ yāvaṁnta[4] a-chā-
21 ṭa-bhaṭa-pravēśēna sarva-vā(bā)dhā-parihārēṇā(ṇa) akaratvēna [|*] tēna bhuñjadbhi[ḥ*] dha-
22 rma-gauravāt na kēnachid=vyāhananīyaḥ [|*] Asmat-kula-kramam=u-
23 dāram=udā[ha*]rabdhir=anē(nyai)ś=cha dānam idam-abhyanumōdanīyaṁ(yam |) Lakshmy-
ās=ta-
24 ḍit-salila-vu(bu)dvu(dbu)da-chañchalāyā dānaṁ phalaṁ parayaśaḥ-paripāla-
25 nañ=cha || [4*] Uktañ=cha dharamma-śāstrē || Va(Ba)huhi(bhi)r-vvasudhā dattā rājabhiḥ Sagar-ā
26 dibhiḥ [|*] yasya yasya yadā bhu(bhū)mis=tasya tasya tadā phalaṁ(lam) || [5*] Mā bhūd=apha-
Third Plate
27 la-śaṅkā vat(vaḥ) para-datt-ēti pārthivāvāḥ [|*] sva-dānāt phalam=ānantyaṁ para-datt-ā-
28 nupālanaṁ(nē) || [6*] Sva-dattām para-dattam=vā(ttāṁ vā) yō harēti(ta) vasundharāṁ(rām |)
sva-vishṭhāyāṁ kri-
29 mir=bhūtvā pitṛibhiḥ ssa(sa)ha pachyatē || [7*] Shashṭiṁ varsha-sahasra(srā)ṇi svargē mōdati
_______________________________________________
[1] Read Vajasaneya-chara?aya.
[2] The da??as are superfluous.
|