The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Altekar, A. S

Bhattasali, N. K

Barua, B. M And Chakravarti, Pulin Behari

Chakravarti, S. N

Chhabra, B. CH

Das Gupta

Desai, P. B

Gai, G. S

Garde, M. B

Ghoshal, R. K

Gupte, Y. R

Kedar Nath Sastri

Khare, G. H

Krishnamacharlu, C. R

Konow, Sten

Lakshminarayan Rao, N

Majumdar, R. C

Master, Alfred

Mirashi, V. V

Mirashi, V. V., And Gupte, Y. R

Narasimhaswami, H. K

Nilakanta Sastri And Venkataramayya, M

Panchamukhi, R. S

Pandeya, L. P

Raghavan, V

Ramadas, G

Sircar, Dines Chandra

Somasekhara Sarma

Subrahmanya Aiyar

Vats, Madho Sarup

Venkataramayya, M

Venkatasubba Ayyar

Vaidyanathan, K. S

Vogel, J. Ph

Index.- By M. Venkataramayya

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

PETTASARA GRANT OF NETTABHANJA

7 ñjulvakāt [|*] Asti jaya-śrī-nilayaḥ prakaṭa-guṇa-grasta-sarva-ripu-garvva[ḥ |*]
8 śrī-Kalyāṇakalaśa-nāmā rājā nirdh[ū]ta-kali-kaluśa(sha)ḥ [|| 3*] Bhañj-āma-

Second Plate ; First Side

9 la-kula-tilakaḥ śrī-Śilābhañjadēvasya prapauttraḥ śrī-Śatrubhañjadēvasya naptā śrī-
Raṇabhañjadēvasya su(sū)nuḥ paramamāhēśvarō mā-
11 tā-pitṛi-pādānudhyāna-rataḥ srī-Nēṭṭabhañjadēvaḥ kuśalī [|*] Māṇḍi[ḍḍā]-vishayē rāja-
rājanaka-rājaputtraṁ(ttrān) vishayapati-daṇḍapāśikān
13 yathākāl-ādhyāsinō vyavahāriṇō Vrā(Bhrā)hmaṇāṁ(ṇān) Karaṇa-purōgāṁ(gān) ni-
14 vāsi-janapadāṁś=cha yathārha[ṁ*] mānayati vō(bō)dhayati samādiśati cha sa-
15 rvvataḥ śivam=asmākam atya(nya)t viditam=astu bhavatāṁ(tām) ētad-vishaya-samva(mba)- ddha-
16 Pēṭṭasara-grāmaḥ chatu|ḥ*]-sīmā-parichchinō(nnō)=smābhiḥ mātā-pittrōr=ātmanaḥ
17 puṇy ābhivṛiddhayē Vājasēna-charaṇāyā[1] Kāṇva-śākhāya Bhāradvāja-

>

Second Plate ; Second Side

18 sya(sa)gōtrāya A(Ā)ṅgirasa-pravarāya ||[2] vārhihaspatyavat[3] Bhaṭṭa-Dāmōda-
19 rarudra-naptā(ptṛi)-Bhaṭṭa-Kshēmarudra-suta-Bhaṭṭa-Kēśavarudrēṇa(drāya) pratipāditaḥ dhārā-
20 salila-purassarēṇa vidhinā pratipāditaḥ ā-chandr-ārka-tārā(ra)ṁ yāvaṁnta[4] a-chā-
21 ṭa-bhaṭa-pravēśēna sarva-vā(bā)dhā-parihārēṇā(ṇa) akaratvēna [|*] tēna bhuñjadbhi[ḥ*] dha-
22 rma-gauravāt na kēnachid=vyāhananīyaḥ [|*] Asmat-kula-kramam=u-
23 dāram=udā[ha*]rabdhir=anē(nyai)ś=cha dānam idam-abhyanumōdanīyaṁ(yam |) Lakshmy- ās=ta-
24 ḍit-salila-vu(bu)dvu(dbu)da-chañchalāyā dānaṁ phalaṁ parayaśaḥ-paripāla-
25 nañ=cha || [4*] Uktañ=cha dharamma-śāstrē || Va(Ba)huhi(bhi)r-vvasudhā dattā rājabhiḥ Sagar-ā
26 dibhiḥ [|*] yasya yasya yadā bhu(bhū)mis=tasya tasya tadā phalaṁ(lam) || [5*] Mā bhūd=apha-

Third Plate

27 la-śaṅkā vat(vaḥ) para-datt-ēti pārthivāvāḥ [|*] sva-dānāt phalam=ānantyaṁ para-datt-ā-
28 nupālanaṁ(nē) || [6*] Sva-dattām para-dattam=vā(ttāṁ vā) yō harēti(ta) vasundharāṁ(rām |) sva-vishṭhāyāṁ kri-
29 mir=bhūtvā pitṛibhiḥ ssa(sa)ha pachyatē || [7*] Shashṭiṁ varsha-sahasra(srā)ṇi svargē mōdati

_______________________________________________

[1] Read Vajasaneya-chara?aya.
[2] The da??as are superfluous.

Home Page

>
>