The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Altekar, A. S

Bhattasali, N. K

Barua, B. M And Chakravarti, Pulin Behari

Chakravarti, S. N

Chhabra, B. CH

Das Gupta

Desai, P. B

Gai, G. S

Garde, M. B

Ghoshal, R. K

Gupte, Y. R

Kedar Nath Sastri

Khare, G. H

Krishnamacharlu, C. R

Konow, Sten

Lakshminarayan Rao, N

Majumdar, R. C

Master, Alfred

Mirashi, V. V

Mirashi, V. V., And Gupte, Y. R

Narasimhaswami, H. K

Nilakanta Sastri And Venkataramayya, M

Panchamukhi, R. S

Pandeya, L. P

Raghavan, V

Ramadas, G

Sircar, Dines Chandra

Somasekhara Sarma

Subrahmanya Aiyar

Vats, Madho Sarup

Venkataramayya, M

Venkatasubba Ayyar

Vaidyanathan, K. S

Vogel, J. Ph

Index.- By M. Venkataramayya

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

4 pita-sakala-lōkapāla-mānasaḥ paramēśvara-śrī-Harshshadēv-ābhibhūta-Valabhīpati-parittrāṇ- ōpajāta-bhramad-a-
5 dabhra-śubhr-ābhra-vibhrama-yaśō-vitānaḥ śrī-Daddas=tasya sūnur=aśaṅkit-āgata-praṇayi- jan-ōpabhukta-vibhava-saṁchay-ōpachīya-
6 māna-manō-nirvṛittir=anēka-kaṇṭaka-bhaṭa1-saṁdōha-dāha-durllalita-pratāp-ānalō | niśita- nistṛi(stri)ṁśa-dhārā-dārit-ārāti-
7 kari-kumbha-muktāphala-chchhal-ōllasita-sita-yaśō-ṁśuk-āvaguṇṭhita-digvadh[ū]-vadana- sarasijaḥ śrī-Jayabhaṭas=tasy=ātmajā(jō)
8 mahāmuni-Manu-pra[ṇīta]-pravachan-ādhigama-vivēka-svadharmmānushṭhāna-pravaṇi(ṇō) varṇṇ-āśrama-vyavasth-ōnmūlita-sakala-2
9 ka(kā)l-āvalēpaḥ praṇayi-jana-manōratha-vishaya-vyatīta-vibhava-saṁpādan-āpanīt-āśēsha- śēsha-pārthiva-dān-ā-
10 nimānō3 pada4-vivaś-āṁkuś-ātivartti-kupita-kari-nivāraṇā-pīlita5-guru-gaj-ādhirōhaṇa-pra-
11 bhāvō | vipat-pratāpa6-patita-narapati-śat-ānyuddharaṇa7-nikhila-lōka-viśruta-par-ōpakāra- karaṇa-vya-
sanaḥ prāchya-pratīchy-ādhirāja-vijṛiṁbhita-mahāsaṁgrāma-narapati-sahasra-parivārit-
ānēka-gaja-ghaṭā-
13 vighaṭana-prakaṭita-[bhu]ja-vīryya-vikhyāta-Bāhusahāy-āparama8-nāmā parama māheśvaraḥ samadhigata-pañcha-
14 mahāśabda[ḥ*]śrī-Dadda[ḥ*] kuśalī sarvvān=ēva rāja-sāmaṁta-bhōgika-vishayapati-rāshṭra- grāma-mahattar-ādhikā-
15 rik-ādīṁ(dīn) samanudarśayaty=astu vaḥ saṁviditaṁ || [ya]thā mayā mātāpittrōr= ātmanaś=ch=aihik-āmushmika-

>

Second Plate

16 puṇya-yaśō-bhivṛiddhayē Kō[rē]lla-[cha]turāśītirmadhyē9 Uvarivadra-grāmaḥ sōdraṁ10
17 11parikara-daṇḍa-daś-āparādhas=s-ōtpadyamāna-vri(vi)shṭi[kaḥ] sa-dhānya-hiraṁṇy-12 ādēyaḥ ā-chā(cha)ndr-ā[rkk-ā*]..
18 rṇṇava-[kshi] sarit-parvvata-samakālīnaḥ puttra-pauttr-ānvay-ōpabhōgyaḥ śrī-Śāvatthī- vāstavya-tach-chāturvvi-

_________________________

[1] Read -vaṁśa-.
[2] After sakala read Kali-
[3] Read -dān-ābhimānō.
[4] Read -mada-
[5] Read -prathita-
[6] Read -prapāta-
[7] Read -ābhyuddharana-
[8] Read -apara-
[9] Read Kōrilla-chaturaśīti-madhyē. The Nausari copper-plate grant of Jayabhaṭa III (I. A.

Home Page

>
>