The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Altekar, A. S

Bhattasali, N. K

Barua, B. M And Chakravarti, Pulin Behari

Chakravarti, S. N

Chhabra, B. CH

Das Gupta

Desai, P. B

Gai, G. S

Garde, M. B

Ghoshal, R. K

Gupte, Y. R

Kedar Nath Sastri

Khare, G. H

Krishnamacharlu, C. R

Konow, Sten

Lakshminarayan Rao, N

Majumdar, R. C

Master, Alfred

Mirashi, V. V

Mirashi, V. V., And Gupte, Y. R

Narasimhaswami, H. K

Nilakanta Sastri And Venkataramayya, M

Panchamukhi, R. S

Pandeya, L. P

Raghavan, V

Ramadas, G

Sircar, Dines Chandra

Somasekhara Sarma

Subrahmanya Aiyar

Vats, Madho Sarup

Venkataramayya, M

Venkatasubba Ayyar

Vaidyanathan, K. S

Vogel, J. Ph

Index.- By M. Venkataramayya

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

19 dya-sāmānya-Bharadvāja-sagōttra-Bahvri(vṛi)cha-sabrahmachāri-Duṁdubhidhaṭṭa-puttra- Gaṁgāditya-sutāya pradattōda1-
20 k-ātisargga-nyāyēna [|*] yatō=sy=ōchitayā brahmadāya-sthityā bhuṁjataḥ(tō) bhōjayatō vā kri(kṛi)shataḥ karshayatō
21 vā na kaiśchit=paripaṁthanā kāryyā [ | *]āgāmi-bhadra-nri(nṛi)patibhir=asmad-vaṁśajair= anyair=vvā sāmānyaṁ bhūmi-dāna-phala-
22 m=avētya vidyul-lōlāny=anity=aiśvaryyāṇi tṛiṇ-āgra-jala-bindu-chaṁchala[ñ=cha] jīvitam= ākalayya dāyō=yam=asm=ānu2-
23 maṁtavyaḥ pālayitavyaś=cha [ | *] yaś=ch=ājñāna-timira-paṭal-āvri(vṛi)ta-matir=āchchhi- dyād=āchchhidyamānakaṁ v=ānumōdēta
24 sa pañchabhir=mmahāpātakair=upapātakaiś=cha saṁyukta[ḥ*] syād=ity=uktañ=cha bhaga- vatā Vēdavyāsēna | Shashṭiṁ varshsha-
25 sahasrāṇi svarggē tishṭhati bhūmi-daḥ [|*] āchchhētā(ttā) ch=ānuma[ṁ]tā cha tāny=ēya narakē vasēt || Viṁdhy-āṭavīshv=atōyā-
26 su śushka-kōṭara-vāsinaḥ [ | *] kri(kṛi)shṇ-āhayō hi jāyaṁtē bhūmi-dāyaṁ haraṁti yē || Agnēr=apatyaṁ prathamaṁ suvarṇṇaṁ bhū-
27 r=vvaishṇavī sūryya-sutāś=cha gāvaḥ [ | *] lōkattrayaṁ tēna bhavēd=dhi dattaṁ yaḥ kāñchanaṁ gāñ=cha mahīñ=cha dadyāt || Bahubhir=vva-
28 sudhā bhuktā rā[jānē]3 Sagar-ādibhiḥ [ | *]yasya yasya yadā bhūmis=tasya tasya tadā phalaṁ || Māgha-śuddha-Ratha-saptamyāṁ ha-
29 stirathēna saha pradatta[ḥ] [||*] Sa[ṁ*]vat4 400 20 7 likhita[ṁ] mahāsāndhivigrahādhi- patinā Durggabhaṭa-sūnunā Saṅgullēn=ēti [ ||*]
30 Sva-hastō mama śrī-Daddasya ||

_________________________

Home Page

>
>