Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Altekar, A. S
|
Bhattasali, N. K
|
Barua, B. M And Chakravarti, Pulin Behari
|
Chakravarti, S. N
|
Chhabra, B. CH
|
Das Gupta
|
Desai, P. B
|
Gai, G. S
|
Garde, M. B
|
Ghoshal, R. K
|
Gupte, Y. R
|
Kedar Nath Sastri
|
Khare, G. H
|
Krishnamacharlu, C. R
|
Konow, Sten
|
Lakshminarayan Rao, N
|
Majumdar, R. C
|
Master, Alfred
|
Mirashi, V. V
|
Mirashi, V. V., And Gupte, Y. R
|
Narasimhaswami, H. K
|
Nilakanta Sastri And Venkataramayya, M
|
Panchamukhi, R. S
|
Pandeya, L. P
|
Raghavan, V
|
Ramadas, G
|
Sircar, Dines Chandra
|
Somasekhara Sarma
|
Subrahmanya Aiyar
|
Vats, Madho Sarup
|
Venkataramayya, M
|
Venkatasubba Ayyar
|
Vaidyanathan, K. S
|
Vogel, J. Ph
|
Index.- By M. Venkataramayya
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
21 kaladhauta-ḍōllikā-chāmara-pralamvi(mbi)ta-pra(prā)nta-krōḍa-dēśa-vin yasta-mayūra-chandi-
(ndri)kā-nikara-si-
22 ta-chchhatr-āvabhāsamāna[ḥ*] sitadhātumaya-gōdhā-śikhari(rī)kṛita-lōhita-lōchan-āmava(mba)-
ra-dhvaja[ḥ*] parama-
23 māhēśvara-mātāpitṛi-pād-ānudhyāta-paramabhaṭṭāraka-samadhigatapañchmahāśavda(bda)-
mahā-
24 sāmantādhipati-śrī-Dēvānandadēva[ḥ*] kuśalī Airāvaṭṭa-ma[ṇḍa*]la-samvanda1-Kahā- śriṅgha-vi[sha]ya(yē)
25 bhavishyad-yathākāl-ādhya(dhyā)sinō rājanakān jarā-putrāna2 Vrā(Brā)hmaṇa-purōgān
sāmanta-nivā-
26 [si*]-janapadānapadān3=adhikāriṇā(ṇō) nyāṁś-cha chāṭṭā(ṭa)-bhaṭṭa(ṭa)-vallava4-jāti(ti)-
yān rāja-pād-ōpa-
27 [jīvi*]na[ḥ*] sarvvān yathārham=mānayati vō(bō)dhyati kuśalayaty=ādiśaty=anyata(t)
viditam=astu
28 [bhavatā*]m=ētad-vishaya-prativa(ba)ddha-Palāmūnāgrām-ōdaya5 chatu-simā6-paryanta[ḥ*]
Rāḍhā-vinirggata-
29…pura7-vāstavya Uluka-gōtra-paryārisi-praravara8-Samarapāla-bhaṭṭa-sū(su)ta-Dēvapāla-
30 [sū(su)]ta-Kuladēvapālabhaṭṭa(ṭṭāya) mātā-pitrōr=ātma[na*|ś=cha- punya(ṇya)-yasō(śō)-
bhī(bhi)vṛiddhaya(yē) tāmvra(mra)-sā(śā)sanē-
31 na pradattō=smābhir=yatas=tāmvara(mra)śāsana-darśanād=asmat-kāry-ānurōdhād yathākāla-
pha9
32 nimōbhujyamānaḥ kēn=āpi paripanthinā na bhavitavya[m | *] Mā-bhu(bhū)d=aphala-
sa(śa)ṅkā va[ḥ*] para-da[tt=ē*]ti
33 pārthivā[ḥ*] | sva-dānāt phalam-ānantya[ṁ*] para-datt-ānupālanaṁ(nē)|| Va(Ba)hubhir=
vvasudhā dattä rājabhi[ḥ] Sa-
34 gar-ādibhiḥ||10yasya yasya ta(ya)dā bhūmis-tasya tasya tadā phalam||=āntyā12 para-datt-
ānupālana(nē) |
35 va(ba)hubhir=vvasudhā datvā(ttā) rājabhiḥ Sagar-āda(di)bhi|ḥ |*] yasya yasya yadā
bhu(bhū)mis=tasya [tasya*] tadā phala[m*||]
_______________________________________________
[1] Read sambaddha-Kahāśṛiṅga
[2] Read rāja-putrān. Rājanaka is found in some records in place of the usual rājānaka.
[3] Read janapadān=
[4] Better read vallabha as in the Baripada Museum and Talmul plates.
[5] Read grāmō=yaṁ.
[6] Read chatuḥsīmāº.
[7] Two or three letters forming the first part of the name of the locality are lost as a result of the soldering of
the seal. Read vāstavy=ōluku’.
|