The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Altekar, A. S

Bhattasali, N. K

Barua, B. M And Chakravarti, Pulin Behari

Chakravarti, S. N

Chhabra, B. CH

Das Gupta

Desai, P. B

Gai, G. S

Garde, M. B

Ghoshal, R. K

Gupte, Y. R

Kedar Nath Sastri

Khare, G. H

Krishnamacharlu, C. R

Konow, Sten

Lakshminarayan Rao, N

Majumdar, R. C

Master, Alfred

Mirashi, V. V

Mirashi, V. V., And Gupte, Y. R

Narasimhaswami, H. K

Nilakanta Sastri And Venkataramayya, M

Panchamukhi, R. S

Pandeya, L. P

Raghavan, V

Ramadas, G

Sircar, Dines Chandra

Somasekhara Sarma

Subrahmanya Aiyar

Vats, Madho Sarup

Venkataramayya, M

Venkatasubba Ayyar

Vaidyanathan, K. S

Vogel, J. Ph

Index.- By M. Venkataramayya

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

6 pala-bhūtō nītiśāstrasya vaktṛi-prayōktṛi-kuśalō Dattaka-sūtra-vṛittēh=praṇētā śrīmān=
Mādhava-
7 mahādhirājaḥ1 tat-putraḥ pitṛi-paitāmaha-guṇa-yuktō=nēka-chāturddanta-yuddh-āvāpta-
chatur-udadhi-sa-

Second Plate ; First Side

8 lil-āsvādita-yaśā[ḥ*2||] śrīmad-Dharivarmma-mahādhirājaḥ1 tat-putrō dvija-guru-dēvatā-
pūjana-parō Nārāyaṇa-
9 charaṇ-ānudhyāyaḥ3 śrīmān=Vishṇugōpa-mahādhirājaḥ1 tat-putraḥ1 Tryambaka-charaṇ-
āmbhōruha-rajah=pra(pa)vitrīkṛit-ōtta-
10 māṅgaḥ sva-bhuja-bala-parākrama-kraya-krīta-rājyaḥ Kaliyuga-bala-paṅk-āvasanna-
dharmma-vṛish-ōddharaṇa-ni-
11 tya-sannaddhaḥ śrīmān=Mādhava-mahādhirājaḥ1 tat-putraḥ śrīmat-Kadamba-kula-gagana-
gabhastimālinaḥ Kṛishṇa-
12 varmma-mahādhirājasya priya-bhāginēyō vidyā-vinay-ātiśaya-paripūrit-āntarādmā(tmā)
niravagraha-pra-
13 dhāna-śauryyō vidvatsu prathama-gaṇyaḥ śrīmān-Koṅgaṇi-mahādhirājaḥ1 Avinīta-nāmā
tat-putrō vijṛimbha-
14 māṇa-śakti-trayaḥ1 Andari-y-Ā[la*]ttūr-pPoruḷare Pelnagar-ādy-ady-anēka-samara-mukha-
makha-huta-prahata-

>

Second Plate ; Second side

15 śūra-purusha-paś-ūpahāra-vighasa-vihastīkṛita-kṛitant-Āgni-mukhaḥ Kirātārjunīya-pañ-
chadaśa-
16 ssa(sa)rgga-ṭīkākārō Durvvinīta-nāmadhēyaḥ1 tasya putrō durddanta-vimardda-vim-
ṛidita-[vi]śvambhar-ādhipa-mō(mau)-
17 li-mālā-makaranda-puñja-piñjarīkriyamāṇa-charaṇa-yugala-naḷinō4 Mushkara-nāmadhēyaḥ1
ta-
18 sya putraś=chaturddaśa-vidyāsthān-ādhigata-vimala-matiḥ viśēshatō=navaśēshasya nīti-
19 śāstrasya vaktṛi-prayōktṛi-kuśalō ripu-timira-nikara-nirākaraṇ-ōdaya-bhāskaraḥ Śrīvik-
rama-prathi-
20 ta-nāmadhēyaḥ1 tasya putraḥ1 anēka-samara5-sampādita-vijṛimbhita-dvirada-radana-
kuliś-ābhighāta-
21 vraṇa-saṁru(rū)ḍha-bhāsvad-vijaya-lakshaṇa-lakshīkṛita-viśāla-vaksha6-sthalaḥ samadhi-
gata-sakala-śāstr-ārttha-

Third Plate ; First Side

22 tatva(ttva)s-samārādhita-trivarggō niravadya-charitah=prati-di[va*]sam-abhivarddha-
māna-prabhāvō Bhūvikrama-nāma-

_____________________

[1] Here sandhi has not been observed.
[2] There are faint traces of two dots after śāwhich are perhaps intended for the visarga. In that case we may take it that the engraver himself discovered the wrong omission of the visarga and subsequently supplied it by inserting the two dots.
[3] The more familiar form is anudhyātaḥ.
[4] Better read : -charaṇa-nalina-yugalō.
[5] The letter ma is engraved over an erasure.
[6] The omission of visarga here is in accordance with the vārttika : khur-parē sari vā visarga-tōpō vaktavyaḥ

Home Page

>
>