The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Altekar, A. S

Bhattasali, N. K

Barua, B. M And Chakravarti, Pulin Behari

Chakravarti, S. N

Chhabra, B. CH

Das Gupta

Desai, P. B

Gai, G. S

Garde, M. B

Ghoshal, R. K

Gupte, Y. R

Kedar Nath Sastri

Khare, G. H

Krishnamacharlu, C. R

Konow, Sten

Lakshminarayan Rao, N

Majumdar, R. C

Master, Alfred

Mirashi, V. V

Mirashi, V. V., And Gupte, Y. R

Narasimhaswami, H. K

Nilakanta Sastri And Venkataramayya, M

Panchamukhi, R. S

Pandeya, L. P

Raghavan, V

Ramadas, G

Sircar, Dines Chandra

Somasekhara Sarma

Subrahmanya Aiyar

Vats, Madho Sarup

Venkataramayya, M

Venkatasubba Ayyar

Vaidyanathan, K. S

Vogel, J. Ph

Index.- By M. Venkataramayya

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

23 dhēyaḥ1 api cha Nānā-hēti-prahāra-pravighaṭita-bhaṭ-ōrah2-kavāṭ-ōtti(tthi)t-āsṛik(g)-dhār-
āsvāda-pramatta-
24 dvipa-śata-charaṇa-kshōda-sammardda-bhīmē [|*] sa(saṁ) grāmē Pallav-ēndran=narapatim=
ajayad=yō Viḷand-ābhidhānē
25 rājā Śrīvallabh-ākhyas=samara-śata-jay-āvāpta-lakshmī-vilāsaḥ [||*] Tasy=ānujō nata-
narēndra-ki-
26 rīṭa-kōṭi-ratn-ārka-dīdhiti-virājita-pāda-padmaḥ [|*] lakshmyā svayaṁvṛita-pa[ti*]r=
nNavakāma-nāmā śishṭa-priyō=
27 ri-gaṇa-dāruṇa-gīta-kīrttiḥ [||*] tasya Koṅgaṇi-mahārājasya Śivamāra(r-ā)para-nāma-
dhēyasya pautraḥ sa-
28 mavanata-samasta-sāmanta-makuṭa-taṭa-ghaṭita-bahala-ratna-vilasad-amara dhanuh-2
khaṇḍa-maṇḍita-chara-

>

Third Plate ; Second Side

29 ṇa-nakha-maṇḍalō Nārāyaṇa-charaṇa-nihita-bhakti[ḥ*] śūrapurasha-turaga-varavāraṇa-
ghaṭā-saṁghaṭṭa-dā-
30 ruṇa-samara-śirasi nihit-ādma(tma)-kōpō Bhīmakōpaḥ prakaṭa-rati-sama3ya-samanuvar-
ttana-chatura-yuvati-ja-
31 na-lau(lō)ka-dhūrttō Lōkadhūrttaḥ sudurddhar-ānēka-yuddha-mūdhni(rdhni)labdha-
vijaya-sampad=ahita-gajaghaṭā-kē-
32 sarī Rājakēsarī1 api cha Yō Gaṅg-ānvaya-nirmmal-āmbara-tala-vyābhāsa[na*]-prōllasan-
māda(rtta)ṇḍō=ri-bha-
33 yaṅkaraḥ śubhakaras=san-mārgga-rakshākaraḥ [|*] saurājyaṁ samupētya rāja-samitō(au)
rā[ja*]n=guṇair=uttamai rājā Śrīpuru-
34 shaś=chiraṁ vijayatē rājanya-chūḍāmaṇi[ḥ||*] Kāmō rāmāsu chāpē Daśarata(tha)tana-
yō vikramē Jāmadagnyaḥ
35 prājy-aiśvaryyē-r4Balārir=bahu-mahasi Ravis=cha5 prabhutvē Dhanēśaḥ [|*] bhūyō
vikhyāta-śakti6 sphuṭatara-

Fourth Plate ; First Side

36 m=akhila-prāṇa-bhājā Vidhātā dhātrā sṛishṭaḥ prajānāṁ patir-iti kavayō yaṁ pra-
śaṁsanti nityaṁ(tyam) [||*] tēna pra-
37 tidina-pravṛirtta(tta)-mahādāna-janita-puṇyāha-ghōsha-mukharita-mandir-ōdarēṇa Śrī-
purusha-prathama-nā-
38 madhēyēna Pṛithuvī-koṅgaṇi-mahārājēna (Symbol) Purā paritrāṇa-suhṛit=prajānāṁ śakti-trā-
(tra)y-ābhyuchcha-

_____________________

[1]Here sandhi has not been observed.
[2] The sign of jihvāmūlīya resembles the form of sh.
[3] Here the engraver seems to have first proceeded to carve the next letter ya, since the trace of the first part
of ya can be seen in the place of ma.
[4] This r is superfluous.
[5] Read : Raviś=cha.
[6] See note 6 on p. 149.

Home Page

>
>