Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Altekar, A. S
|
Bhattasali, N. K
|
Barua, B. M And Chakravarti, Pulin Behari
|
Chakravarti, S. N
|
Chhabra, B. CH
|
Das Gupta
|
Desai, P. B
|
Gai, G. S
|
Garde, M. B
|
Ghoshal, R. K
|
Gupte, Y. R
|
Kedar Nath Sastri
|
Khare, G. H
|
Krishnamacharlu, C. R
|
Konow, Sten
|
Lakshminarayan Rao, N
|
Majumdar, R. C
|
Master, Alfred
|
Mirashi, V. V
|
Mirashi, V. V., And Gupte, Y. R
|
Narasimhaswami, H. K
|
Nilakanta Sastri And Venkataramayya, M
|
Panchamukhi, R. S
|
Pandeya, L. P
|
Raghavan, V
|
Ramadas, G
|
Sircar, Dines Chandra
|
Somasekhara Sarma
|
Subrahmanya Aiyar
|
Vats, Madho Sarup
|
Venkataramayya, M
|
Venkatasubba Ayyar
|
Vaidyanathan, K. S
|
Vogel, J. Ph
|
Index.- By M. Venkataramayya
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
SALEM PLATES OF GANGA SRIPURUSHA ; SAKA 693
39 ya-nirjjit-āriḥ [|*] śuddhair=yyaśōbhir=vvidit-ādi-rājō Nannappa-nāmā nṛipatir=babhūva
[||*] Lē[bhē] sa
40 putraṁ Śivarājam=ārjau(jau) sva-khaḍga-vitrāsita-śatru-sainyaṁ [|*] śiv-ōpasampāda-
natah=prajānāṁ anvartthatāṁ
41 yasya jagāma nāma [||*] Babhūva Gōvinda-samāna-kāntir=gGōvindarājas=tanayas=
tadīyaḥ [|*] samaṁ guṇā yasya
42 śaśī(śi)-prakāśāḥ manāṁsy=akarshaṭ=suhṛidāṁ dvishāñ=cha [||*] Dēvī Vinayavaty=
āsīt tasya yasyāh=pit=ābhavat [|*] cha-
Fourth Plate ; Second Side
43 tur-ddig-adhipa[ḥ*] śrīmān=Vikramāditya-bhūpatiḥ [||*] Sushuvē sā satī vīṭuṁ1 Indarā-
jaṁ yaśasvinī [|*] vāpēna2 sadṛiśan=nē
44 shu(śu)r=yyasya saṁyatsu śatravaḥ [||*] Agrajā tasya jātyasya Kañchiyabh=āmbujā-
nanā [|*] dēvī dēva-samā(ma)sy āsīt(d) Duggamā-
45 rasya bhūbhṛitaḥ [||*] Yau dampatī samālōkya janas=sandṛishṭavān=iva [|*] Sa(śa)chī-
Va(Ba)ladvishōr=yyōgaṁ ta[thā*] Gaurī-Pinākinō[ḥ ||*]
46 Sā Gaṅga-kula-chandrasya tasya vaksḥō-vihāriṇī [|*] Padmā Nārāyaṇasy=ēva babhūva
parama-priyā [||*] Gatē=
47 tha kālē kasmiṁśchit(d) Indarājō divaṁ yayau [|*] didṛikshay=ēva lōkānām ājji(arjji)-
tānāṁ sva-karmmabhiḥ [||*] Vijñāpi-
48 tāya putrāya Duggamārāya dhīmatē [|*] dattaṁ brāhmaṇassā(sā)d =dēvyā tav=ēti kriyatām=
iti [||*] Harita-gō-
49 trasya Nīlakaṇḍa(ṇṭha)-nāmadhēyasya Prāvachana-charaṇasya tat-putrāṇāṁ pañchānāṁ
tat-kanishṭa(shṭha)-Nīlaga(ka)ṇṭha-
Fifth Plate ; First Side
50 śarmmaṇē shach-chha(ṭ-śa)tēshu navati-tri-saṁvatsara-Śaka-varishē(rshē)shv=atītēshu
Chandra(Bhādra)pada-śukla-pakshē dvitīyāyāṁ tithau Uttara-
51 Phalguni(nī)-nakshatrē Śukla(kra)-vārē Śukl(kr)-ōdayē Pudukanda-nāmadhēya-vishayē
Komāramaṅgala-nā(grā)masya pūrvvasyān=di-
52 śi taṭākasy=ādhastāt khaṇḍuka-dvayaṁ vrīhi-kshētraṁ tathā paśchima-taṭākasy=ādhastāt
khaṇḍuka-dvayaṁ vri(vrī)hi-kshē-
53 traṁ kramuka-kadalīnāṁ yōgyaṁ khaṇḍuka-dvayaṁ kshētraṁ priyaṅgu-śyāmāka-yōgyaṁ
arddha-kara-parimā-
54 ṇaṁ sa-gṛihaṁ sarvva-parvva-parihār-ōpēta-kshētraṁ dattaṁ [||*] Pā(Phā)la-kṛishṭa-
(shṭāṁ) mahin=dadyāt=sa=vījāṁ samyamā(sya-śā)linīṁ [|*] yāvat=sū-
55 ryya-kṛitā lōka(kās=)tāvat=svarggē mahīyatē | [|*] Sva-dattāṁ para-dattāṁ vā yō harēta
vasundharā[m |*] shashṭhiṁ(shṭiṁ)-varsha-sahasrāṇi vishṭhā-
56 yāṁ jāyatē kṛimiḥ [||*] Vindhy-āṭavīshv=atōyāsu śushka-kōṭara-vāsinaḥ [|*] kṛishṇ-
āhi(ha)yō-bhijāyantē brahmadēy-āba(pa)hāraka(kā)ḥ (Symbol)
_____________________
[1]This gives no sense. The correct reading might be vīram.
[2] Better read : vātēna.
|