The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Altekar, A. S

Bhattasali, N. K

Barua, B. M And Chakravarti, Pulin Behari

Chakravarti, S. N

Chhabra, B. CH

Das Gupta

Desai, P. B

Gai, G. S

Garde, M. B

Ghoshal, R. K

Gupte, Y. R

Kedar Nath Sastri

Khare, G. H

Krishnamacharlu, C. R

Konow, Sten

Lakshminarayan Rao, N

Majumdar, R. C

Master, Alfred

Mirashi, V. V

Mirashi, V. V., And Gupte, Y. R

Narasimhaswami, H. K

Nilakanta Sastri And Venkataramayya, M

Panchamukhi, R. S

Pandeya, L. P

Raghavan, V

Ramadas, G

Sircar, Dines Chandra

Somasekhara Sarma

Subrahmanya Aiyar

Vats, Madho Sarup

Venkataramayya, M

Venkatasubba Ayyar

Vaidyanathan, K. S

Vogel, J. Ph

Index.- By M. Venkataramayya

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

SALEM PLATES OF GANGA SRIPURUSHA ; SAKA 693

39 ya-nirjjit-āriḥ [|*] śuddhair=yyaśōbhir=vvidit-ādi-rājō Nannappa-nāmā nṛipatir=babhūva
[||*] Lē[bhē] sa
40 putraṁ Śivarājam=ārjau(jau) sva-khaḍga-vitrāsita-śatru-sainyaṁ [|*] śiv-ōpasampāda-
natah=prajānāṁ anvartthatāṁ
41 yasya jagāma nāma [||*] Babhūva Gōvinda-samāna-kāntir=gGōvindarājas=tanayas=
tadīyaḥ [|*] samaṁ guṇā yasya
42 śaśī(śi)-prakāśāḥ manāṁsy=akarshaṭ=suhṛidāṁ dvishāñ=cha [||*] Dēvī Vinayavaty=
āsīt tasya yasyāh=pit=ābhavat [|*] cha-

>

Fourth Plate ; Second Side

43 tur-ddig-adhipa[ḥ*] śrīmān=Vikramāditya-bhūpatiḥ [||*] Sushuvē sā satī vīṭuṁ1 Indarā-
jaṁ yaśasvinī [|*] vāpēna2 sadṛiśan=nē
44 shu(śu)r=yyasya saṁyatsu śatravaḥ [||*] Agrajā tasya jātyasya Kañchiyabh=āmbujā-
nanā [|*] dēvī dēva-samā(ma)sy āsīt(d) Duggamā-
45 rasya bhūbhṛitaḥ [||*] Yau dampatī samālōkya janas=sandṛishṭavān=iva [|*] Sa(śa)chī-
Va(Ba)ladvishōr=yyōgaṁ ta[thā*] Gaurī-Pinākinō[ḥ ||*]
46 Sā Gaṅga-kula-chandrasya tasya vaksḥō-vihāriṇī [|*] Padmā Nārāyaṇasy=ēva babhūva
parama-priyā [||*] Gatē=
47 tha kālē kasmiṁśchit(d) Indarājō divaṁ yayau [|*] didṛikshay=ēva lōkānām ājji(arjji)-
tānāṁ sva-karmmabhiḥ [||*] Vijñāpi-
48 tāya putrāya Duggamārāya dhīmatē [|*] dattaṁ brāhmaṇassā(sā)d =dēvyā tav=ēti kriyatām=
iti [||*] Harita-gō-
49 trasya Nīlakaṇḍa(ṇṭha)-nāmadhēyasya Prāvachana-charaṇasya tat-putrāṇāṁ pañchānāṁ
tat-kanishṭa(shṭha)-Nīlaga(ka)ṇṭha-

Fifth Plate ; First Side

50 śarmmaṇē shach-chha(ṭ-śa)tēshu navati-tri-saṁvatsara-Śaka-varishē(rshē)shv=atītēshu
Chandra(Bhādra)pada-śukla-pakshē dvitīyāyāṁ tithau Uttara-
51 Phalguni(nī)-nakshatrē Śukla(kra)-vārē Śukl(kr)-ōdayē Pudukanda-nāmadhēya-vishayē
Komāramaṅgala-nā(grā)masya pūrvvasyān=di-
52 śi taṭākasy=ādhastāt khaṇḍuka-dvayaṁ vrīhi-kshētraṁ tathā paśchima-taṭākasy=ādhastāt
khaṇḍuka-dvayaṁ vri(vrī)hi-kshē-
53 traṁ kramuka-kadalīnāṁ yōgyaṁ khaṇḍuka-dvayaṁ kshētraṁ priyaṅgu-śyāmāka-yōgyaṁ
arddha-kara-parimā-
54 ṇaṁ sa-gṛihaṁ sarvva-parvva-parihār-ōpēta-kshētraṁ dattaṁ [||*] Pā(Phā)la-kṛishṭa-
(shṭāṁ) mahin=dadyāt=sa=vījāṁ samyamā(sya-śā)linīṁ [|*] yāvat=sū-
55 ryya-kṛitā lōka(kās=)tāvat=svarggē mahīyatē | [|*] Sva-dattāṁ para-dattāṁ vā yō harēta
vasundharā[m |*] shashṭhiṁ(shṭiṁ)-varsha-sahasrāṇi vishṭhā-
56 yāṁ jāyatē kṛimiḥ [||*] Vindhy-āṭavīshv=atōyāsu śushka-kōṭara-vāsinaḥ [|*] kṛishṇ-
āhi(ha)yō-bhijāyantē brahmadēy-āba(pa)hāraka(kā)ḥ (Symbol)

_____________________


[1]This gives no sense. The correct reading might be vīram.
[2] Better read : vātēna.

Home Page

>
>